संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नवमीव्रतानि

अध्याय १८५ - नवमीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच

नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं ।
देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं ॥१॥
पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् ।
अष्टम्यामाश्विने शुक्ले कन्यार्कमूलभे यदा ॥२॥
अघार्दना सर्वदा वै महती नवमी स्मृता ।
दुर्गा तु नवगेहस्था एकागारस्थिताथवा ॥३॥
पूजिताष्टादशभुजा शेषाः षोडशसत्कराः ।
शेषाः षोडशहस्ताः स्युरञ्जनं डमरुं तथा ॥४॥
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका ॥५॥
क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी ।
ओं दुर्गे दुर्गरक्षणि स्वाहा दशाक्षरो मन्त्रः ॥६॥
दीर्घाकारादिमन्त्रादिर्नवनेत्रो नमोऽन्तकः ।
षड्भिः पदैर्नमःस्वधा वषट्कारहृदादिकं ॥७॥
अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां ।
एवं जपति यो गुह्यं नासौ केनापि बाध्यते ॥८॥
कपालं खेटकं घण्टां दर्पणं तर्ज्जनीं धनुः ।
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रतीम् ॥९॥
शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं ।
शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् ॥१०॥
पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् ।
कालि कालि वज्रेश्वरि लौहदण्डायै नमः ॥११॥
तदुत्थं रुधिरं मांसं पूतनायै च नैर्ऋते ।
वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे ॥१२॥
विदारिकायै चाग्नेय्यां महाकौशिकमग्नये ।
तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत् ॥१३॥
दद्यात्स्कन्दविशाखाभ्यां ब्राह्म्याद्या निशि ता यजेत् ।
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥१४॥
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ।
देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना ॥१५॥
ध्वजादिरथयात्रादिबलिदानं वरादिकृत् ॥१६॥


इत्याग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP