संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कपिलादिपूजाविधानम्

अध्याय ७७ - कपिलादिपूजाविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
कपिलापूजनं वक्ष्ये एबिर्म्मन्त्रैर्यजेच्च गाम् ।
ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः ॥१॥

ओं कपिले सुशीले नमः कपिले सुरभिप्रभे ।
ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः ॥२॥

सौरभेयि जगन्‌मातर्देवानाममृतप्रदे ।
गृहाण वरदे ग्रासमीपसितार्थञ्च देहि मे ॥३॥

वन्दिताऽसि वसिष्ठेन विश्वामित्रेण धीमता ।
कपिले हर मे पापं यन्तया दुष्कृतं कृतम् ॥४॥

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे हृदये चापि गवां मध्ये वसाम्यहम् ॥५॥

दत्तं गुह्णन्तु मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः ।
प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ॥६॥

यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम् ।
पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुषिपिका ॥७॥

मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् ।
ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ॥८॥

जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः ।
सर्वपाकाग्रमुद्धत्य शिवाय विनिवेदयेत् ॥९॥

अथार्द्धं चुल्लिकाहोमे विधानायोपकल्पयेत् ।
विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिम् ॥१०॥

हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना ।
वह्निवीजं समादाय कादिस्थानगतिक्रमात् ॥११॥

शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् ।
ओं हां अग्नये नमो वै हां सोमाय वै नमः ॥१२॥

सूर्य्याय बृहस्पतये प्रजानां पतये नमः ।
सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च ॥१३॥

हामग्नये स्विष्टिकृते पूर्वादावर्च्चयेदिमान् ।
स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ॥१४॥

चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः ।
वामबाहावधर्म्माय काञ्जिकादिकभाण्डके ॥१५॥

रसपरिवर्त्तमानाय वरुणाय जलाग्नये ।
विघ्नराजो गृहद्वारे पेषण्यां सुभगो नमः ॥१६॥

ओं रौद्रिके नमो गिरिके नमस्चोलूखले यजेत् ।
बलप्रियायायुधाय नमस्ते मुषले यजेत् ॥१७॥

सम्मार्ज्जन्यां देवतोक्ते कामाय शयनीयके ।
मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ॥१८॥

भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके ।
आचार्य्यः साधकः पुत्र समयी मौनमास्थितः ॥१९॥

वटाश्वत्थार्क्कवाताविसर्ज्ज भल्लातकांस्त्यजेत् ।
अपोसानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ॥२०॥

खाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं ।
नागः कूर्म्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥२१॥

एतेभ्य उपवायुभ्यः स्वाहापोशानवारिणा ।
भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ॥२२॥

अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् ।
प्रणाय स्वाहाऽपानाय समानाय ततस्तथा ॥२३॥

उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् ।
अमृतापिधानमसीति शरीरेऽन्नादिवायवः॥२४॥

इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP