संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पाण्डवचरितवर्णनम्

अध्याय १५ - पाण्डवचरितवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् ।
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच ॥१॥

विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः ।
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥२॥

धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान् ।
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ॥३॥

यादवानां भारकरं वज्रं राज्येभ्यषेचयत् ।
देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥४॥

इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः ।
बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ॥५॥

अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः ।
विना तं द्वारकास्थानं प्लावयामास सागरः ॥६॥

संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः ।
स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ॥७॥

पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः ।
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥८॥

व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ ।
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥९॥

युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा ।
तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः ॥१०॥

विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा ।
तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥११॥

प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह ।
संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥१२॥

महापथे तु पतिता द्रौपदी सहदेवकः ।
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥१३॥

इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान् ।
दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः॥
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥१४॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP