संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वाराणसीमाहात्म्यम्

अध्याय ११२ - वाराणसीमाहात्म्यम्

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
वाराणसी(३) परं तीर्थं गौर्यै प्राह महेश्वरः ॥१॥
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं(४) ॥१॥
रुद्र उवाच
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ॥२॥
- - - - -- - - -- - - --
टिप्पणी
३ वाराणसीमिति ख.. , घ.. च
४ वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च
- - -- - - -- - -- - -- -
जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥२॥
अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्(१) ॥३
हरिश्चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं(२) ॥३॥
जप्येश्वरं परं गुह्यं(३) गुह्यं श्रीपर्वतं तथा ॥४॥
महालयं(४) परं गुह्यं भृगुश्चण्डेश्वरं(५) तथा ॥४॥
केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ॥५॥
गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥५॥
द्वियोजनन्तु पूर्वं स्याद्योजनार्धं तदन्यथा(६) ॥६॥
वरणा च नदी चासीत्तयोर्मध्ये(७) वाराणसी ॥६॥
अत्र स्नानं जपो होमो मरणं देवपूजनं ॥७
श्राद्धं दानं निवासश्च यद्यत्स्याद्भुक्तिमुक्तिदं(८) ॥७॥
- - - -- -- - -- - - -- -- - - -- - - -
टिप्पणी
१ काशीं तु न हि सन्त्यजेदिति ज..
२ परं गुह्यमविमुक्तं परं ममेति ज..
३ जयेश्वरं परं गुह्यमिति ख..
४ महाबलमिति क..
५ भूमिचण्डेश्वरमिति ग..
६ तथान्यथेति झ..
७ द्वयोर्मध्ये इति ख..
८ यद्वत्स्याद्भुक्तिमुक्तिदमिति ङ..
- - --- - -- - - -- - -- -- - -- - - -
इत्याग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP