संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वास्तुलक्षणम्

अध्याय २४७ - वास्तुलक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह ।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥॥

घृतरक्तान्नमद्यानां गन्धाढ्या वसतश्च च भूः ।
मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ॥२॥

कुशैः शरैस्तथाकाशैर्दूर्वाभिर्या च संश्रिता ।
प्रार्च्य विप्रांश्च निःशल्पां खातपूर्वन्तु कल्पयेत् ॥३॥

चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः ।
प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्य्यमा ॥४॥

दक्षिणेन विवस्वांश्च मित्रः पश्चिमतस्तथा ।
उदङ्महीधरश्चैव आपवत्सौ च वह्विगे ॥५॥

सावित्रश्चैव सविता जयेन्द्रौ नैर्ऋतेऽम्बुधौ ।
रुद्रव्याधी च वायव्ये पूर्व्वादौ कोणगाद्वहिः ॥६॥

महेन्द्रस्च रविः सत्यो भृशः पूर्व्वेऽथ दक्षिणे।
गृहक्षतोऽर्यमधृती गन्धर्वाश्चाथ वारुणे ॥७॥

पुष्पदन्तोऽसुराश्चैव वरुणो यक्ष एव च ।
सौमेये भल्लाटसोमौ च अदितिर्धनदस्तथा ॥८॥

नागः करग्रहश्चैशे अष्टौ दिशि दिशि स्मृताः ।
आदायन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ॥९ ।.

पर्ज्यन्यः प्रथमो देवो द्वितीयश्च करग्रहः ।
महेन्द्ररविसत्याश्च भृशोऽथ गगन्न्तथा ॥१०॥

पवनः पूर्व्वतश्चैव अन्तरीक्षघनेस्वरौ।
आग्नेये चाथ नैर्ऋत्ये मृगसुग्रीवकौ सुरौ ॥१०॥

रोगो मुख्यश्च वायव्ये दक्षिणे पुष्पवित्तदौ ।
गृहक्षतो यसभृशौ गन्धर्वो नागपैतृकः ॥१२॥

आप्ये दौवारिकसुग्रीवौ पुष्पदन्तोऽसुरो जलं ।
यक्ष्मा रोगश्च शोषश्च उत्तरे नागराजकः । २४७.१३॥

मुख्यो भल्लाटशशिनौ अदितिश्च कुवेरकः ।
नागो हुताशः श्रेष्ठो वै शक्रसूर्य्यौ च पूर्वतः ॥१४॥

दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः ।
पुष्पदन्तो ह्युदग्द्वारि भल्लाटः पुष्पदन्तकः ॥१५॥

शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश्चरेत् ।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥१६॥

जये फार्गवदायादे प्रजानाञ्चयमावह ।
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥१७॥

भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्ववीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥१८॥

रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह।
प्रजापतिसुते देवि चतुरस्त्रे महीमये ॥१९॥

सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यतां ।
पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्‌कृते ॥२०॥

भवभूतिकरे देवि गृहे काश्यापि रम्यतां ।
अव्यह्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥२१॥

इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठाङ्गारयाम्यहं ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥२२॥

मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।
गृहव्रवेशेऽपि तथा शिलान्यासं समाचरेत् ॥२३॥

उत्तरेण शुभः प्लक्षो वचः प्राक् स्याद् गृहादितः ।
उदुम्वरश्च याम्येन पश्चिमेऽश्वत्थ उत्तमः ॥२४॥

वामभागे तथोद्यानं कुर्य्याद्वासं गृहे शुभं ।
सायं प्रातस्तु धर्माप्तौ शीतकाले दिनान्तरे ॥२५॥

वर्षारात्रे भुवः शोषे सेक्तव्या रोपितद्रुमाः ।
विड़ङ्गघृतसंयुक्तान् सेचयेच्छीतवारिण ॥२६॥

फलनाशे कुलत्थैश्च माषैर्मुद्‌गैस्तिलैर्यवैः ।
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ॥२७॥

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।
आविकाकजसकृच्चूर्णं यवचूर्णं तिलानि च ॥२८॥

गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्दिदं ॥२९॥

मत्स्योदकेन शीतेन आम्राणां सेक इष्येते ।
प्रशस्तं चाप्यशोकानां कामिनापादताडनं ॥३०॥

खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्द्धनं ।
विडङ्गमत्म्यमांसाद्भिः सर्वेषां दोहदं शुभं ॥३१॥

इत्यादिमहापुराणे आग्नेये वास्त्वादिर्नाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP