संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कारकम्

अध्याय ३५४ - कारकम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्द उवाच
कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं ।
ग्रामोऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ॥१॥

स्वतन्त्रः कर्त्ता विद्यान्तं कृतिनः समुपासते ।
हेतुकर्त्तालम्भयते हितं वै कर्म्मकर्त्तरि ॥२॥

स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः ।
सर्त्ताऽभिहित उत्तमः कर्त्ताऽनभिहितोऽधमः ॥३॥

कर्त्ताऽनभिहितो धर्म्मः शिष्ये व्याख्यायते यथा ।
कर्त्ता पञ्चविधः प्रोक्तः कर्म्म सप्तविधं श्रुणु ॥४॥

ईप्सितं कर्म्म च यथा श्रद्दधाति द्दरि यतिः ।
अनीप्सितं कर्म्म यथा अहिं लङ्घयते भृशं ॥५॥

नैवेप्सितं नानीप्सितं दुग्धं सम्भक्षयन्रजः ।
भक्ष्येदप्यकथितं गोपालो दोग्धि गां पयः ॥६॥

कर्त्तृ कर्माऽथ गमयेच्छिष्यं ग्रामं गुरुर्यथा ।
कर्म्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ॥७॥

कर्म्मानभिहितं स्तोत्रं हरेः कुर्य्यात्तु सर्व्वदं ।
करणं द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा ॥८॥

चक्षुषा रूपं गृह्णाति वाह्यं दात्रेण तल्लुनेत् ।
सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ॥९॥

नरो ददाति नृपतये दासन्तदनुमन्तृकं ।
अनिराकर्त्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः ॥१०॥

अपादानं द्विधा प्रोक्तं चलमश्वात्तु धावतः ।
पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ॥११॥

चतुर्द्धा चाधिकरणं व्यापकन्दध्नि वै घृतम् ।
तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ॥१२॥

गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा ।
जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ॥१३॥

गङ्गायां घोषो वसति औपचारिकमीदृशं ।
तृतीया वाथ वा षष्ठी स्मृताऽनभिहिते तथा ॥१४॥

विष्णुः सम्पूज्यते लोकैर्गन्तव्यन्तेन तस्य वा ।
प्रथमाऽभिहितकर्त्तृ कर्म्मणोः प्रणमेद्धरिम् ॥१५॥

हेतौ तृतीया चान्नेन वसेद् वृक्षाय वै जलं ।
चतुर्थी तादर्थ्येऽभिहिता पञ्चमी पर्य्युपाङ्मुखैः ॥१६॥

योगे वृष्टः परि ग्रामाद्देवोऽयं बलवत् पुरा ।
पूर्व्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ॥१७॥

पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् ।
पृथग्ग्रामाद्विहारेण विना श्रिश्च श्रीया श्रइयः ॥१८॥

कर्म्मप्रवचनीयाख्यैर्द्वितीया योगतो भवेत् ।
अन्वर्ज्जुनञ्च योद्धारो ह्यभितो ग्राममीरितं ॥१९॥

नमः स्वाहास्वधास्वस्तिवषडाद्यैश्चतुर्थ्यपि ।
नमो देवाय ते स्वस्ति तुमर्थाद्भाववाचिनः ॥२०॥

पाकाय पक्तये याति तृतीया सहयोगके ।
हेत्वर्थे कुत्सितेऽङ्गे सा तृतीया च विशेषणे ॥२१॥

पिताऽगात्सह पुत्रेण काणोऽक्ष्णा गदया हरिः ।
अर्थेन निवसेकद्‌भृत्यः काले भावे च सप्तमी ॥२२॥

विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् ।
नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः ॥२३॥

नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः ।
गोषु सूतो गवां सूतो राज्ञां दायादकोऽस्विह ॥२४॥

अन्नस्य१ हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि ।
मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः॥

अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि ॥२५॥

इत्यादिमहापुराणे आग्नेये व्याकरणे कारकं नाम चतुःपञ्चाशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP