संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
यात्रामण्डलचिन्तादिः

अध्याय २३३ - यात्रामण्डलचिन्तादिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् ।
अस्तङ्गते नीचगते विकले रिपुराशिगे ॥१॥

प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत् ।
प्रतिलोमे बुधे यात्रां दिक्‌पत्तौ च तथा ग्रहे ॥२॥

बैधृतौ च व्यतीपाते नागे च शकुनौ तथा ।
चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत् ॥३॥

विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि ।
गण्डे विवर्जयेद्यात्रां रिक्तायाञ्च तिथावपि ॥४॥

उदीची च तथा प्राची२ तयोरैक्यं प्रकीर्त्तितं ।
पश्चिमा दक्षिणा या दिक्‌ तयोरैक्यं तथैव च ॥५॥

वाय्वग्निदिकसमुद्भतं परिघन्न तु लङ्घयेत् ।
आदित्यचन्द्रशौरास्तु दिवसाश्च न शोभनाः ॥६॥

वाय्वग्निदिक्‌समुद्भ्तं परिघन्न तु लह्घयेत् ।
मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक् ॥७॥

सर्वद्वाराणि शस्तानि छायामानं वदामि ते ।
आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडस कीर्त्तिताः ॥८॥

भौमे पञ्चदशैवोक्ताश्चतुर्दश तथा बुधे ।
त्रयोदश तथा जीवे शुक्रे द्वादश कीर्त्तिताः ॥९॥

एकादश तथा सौरे सर्वकर्मसु कीर्त्तिताः ।
जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः ॥१०॥

शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् ।
वक्ष्ये मण्डलचिन्तान्ते कर्त्तव्यं राजरक्षणं ॥११॥

स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च ।
मित्रञ्जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥१२॥

सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत्।
३मण्डलेषु च सर्वेषु वृद्धिः कार्य्या महीक्षिता ॥१३॥

आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ।
सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥१४॥

उपेतस्तु सुहृज्‌ ज्ञेयः शत्रुमित्रमतः परं ।
मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः ॥१५॥

एतत्पुरस्तात् कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते ॥१६॥

आसारस्तु ततोऽन्यः स्यादा क्रन्दासार उच्यते ।
जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज ॥१७॥

नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्त्त्तिः ॥१८॥

निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥१९॥

न कस्यचिद्रिपुर्म्मित्रङ्कारणाच्छत्रुमित्रके ।
मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं ॥२०॥

त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः ।
पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥२१॥

अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः ।
पार्ष्णिग्राहो भवेच्छत्रोमित्राणि रिपवस्तथा ॥२२॥

पार्ष्णिग्राहमुपायैश्च शामयेच्च तथा स्वकं ।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥२३॥

मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं ।
शत्रुं जिगीषुरुच्छिन्द्यात्४ स्वयं शक्नोति चेद्यदि ॥२४॥

प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं ।
यथास्य नोद्विजेल्लोको विश्वासश्च यथा भवेत् ॥२५॥


जिगीषुर्धर्म्मविजयी तथा लोकं वशन्नयेत् ।

इत्यादिमहापुराणे आग्नेये यात्रामण्डलचिन्तादिर्नाम त्रयस्त्रिशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP