संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रायश्चित्तानि

अध्याय १७१ - प्रायश्चित्तानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर ॥१॥
पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा ॥१॥
मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणं ॥२॥
वेदजप्याद्वायुयमाद्गायत्र्या व्रततोऽद्यहा(१) ॥२॥
मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः ॥३
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥३॥
एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा ॥४
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतं ॥४॥
प्रातश्चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं ॥५॥
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयं ॥५॥
मासेन भक्षयेदेतत्सुरचान्द्रायणं चरेत् ॥६॥
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिबेत् ॥६॥
त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहं ॥७॥
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं ॥७
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ॥८॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥८॥
टिप्पणी
१ जपतोऽवधहेति ख.. , घ.. , ज.. च
एकरात्रोपवासश्चकृच्छ्रं शान्तपनं स्मृतं ॥९॥
एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं ॥९॥
त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं ॥१०॥
कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं ॥१०॥
एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं ॥११॥
प्राजापत्यमुपोष्यान्ते पादः स्यात्कृच्छ्रपादकः ॥११॥
फलैर्मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः ॥१२॥
पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः ॥१२
पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु ॥१३॥
मूलकृच्छ्रन्तथा मूलैर्दृध्न क्षीरेण तक्रतः ॥१३
मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् ॥१४॥
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत् ॥१४
पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् ॥१५॥
उपोषितश्चतुर्दृश्यां पञ्चदश्यामनन्तरं ॥१५॥
पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं ॥१६॥
मासेन द्विर्नरः कृत्वा सर्वपापैः प्रमुच्यते ॥१६॥
श्रीकामः पुष्टिकामश्च स्वर्गकामोऽघनष्टये ॥१७॥
देवताराधनपरः कृच्छ्रकारी स सर्वभाक् ॥१७॥

इत्याग्नेये महापुराणे रहस्यादिप्रायश्वित्तं नाम एकसप्तत्यधिकशततमोऽध्यायः ॥


N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP