संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अङ्गाक्षरार्च्चनम्

अध्याय ३०३ - अङ्गाक्षरार्च्चनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तमराशिगः ।
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ॥१॥

कण्ठेष्ठै चलतः स्थानाद्यस्य वक्रा च नासिका ।
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ॥२॥

तारो मेषो विषं दन्ती नरो दीर्घो घणा रसः ।
क्रुद्धोल्काय महोल्काय वीरोत्लाय शिखा भवेत् ॥३॥

ह्यल्काय सहसोल्काय वैष्णवोष्टाक्षरो मनुः ।
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ॥४॥

ज्येष्ठाग्रेण क्रमात्तावन् मूर्द्धन्यष्टाक्षरं न्यसेत् ।
तर्ज्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ॥५॥

तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रथः ॥६॥

एवं रूपानिमान् वर्णान् भाववुद्धान्न्यसेत् क्रमात् ।
हृदास्यनेत्रमूर्द्धाङ्घ्रितालुगुह्यकरादिषु ॥७॥

अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।
यथात्मनि तथा देवेन्यासः सार्य्यः करं विना ॥८॥

हृदादिस्थानगान् वर्णान् गन्धपुष्पैः समर्च्चयेत् ।
धर्म्माद्यग्न्याद्यधर्मादि गात्रे पीठेऽम्बुजे न्यसेत् ॥९॥

यत्र केशरकिञ्चल्कव्यापिसूर्य्येन्दुदाहिनां ।
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ॥१०॥

गुणाश्च तन्त्रसत्वाद्याः केशरम्थाश्च शक्तयः ।
विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ॥११॥

प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ॥१२॥

पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ॥१२॥

वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्त्तयः ।
विदिक्षु श्रईसरस्वत्यै रतिशान्त्यै च पूजयेत् ॥१४॥

शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ॥१५॥

अब्यर्च्य च चवहिस्तार्क्ष्यं देवस्य पुरतोऽर्च्चयेत् ।
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः ॥१६॥

इन्द्रादिपरिचारेण पूज्य सर्व्वमवाप्नुयात् ॥१७॥

इत्यादिमहापुराणे आग्नेये अङ्गाक्षरार्च्चनं नाम त्र्यधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP