संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रतिष्ठासामग्रीविधानम्

अध्याय ९५ - प्रतिष्ठासामग्रीविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां ।
ताञ्चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति ॥१॥

विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके ।
गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये ॥२॥

शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं ।
चतुर्थी नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं ॥३॥

शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः ।
शतभिषा धनिष्ठाद्‌र्द्रा अनुराधोत्तरत्रयं ॥४॥

रोहिणी श्रवणश्चेति स्थिरारम्भे महोदयाः ।
लग्नञ्च कुम्भसिहालितुलास्त्रीवृषधन्विनां ॥५॥

शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा ।
बुधः षडष्टदिक्‌सप्ततुर्येषु विनर्तुं शितः ॥६॥

सप्तर्त्तु त्रिदशादिस्थः शशाङ्को बलदः सदा ।
सविर्दशत्रिषट्संस्थो राहुस्त्रिदशषङ्गतः ॥७॥

षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः ।
शुभाः क्रूराश्च पापाश्च सर्व एकादशस्थिताः ॥८॥

एषां दृष्टिर्मुनौ पूर्णा त्वार्द्धिकी ग्रहभूतयोः ।
पादिकी रामदिक्‌स्थाने चतुरष्टौ पादवर्जिताः ॥९॥

पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः ।
वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः ॥१०॥

मकरो मिथुनं पञ्च चापालिहरिकर्क्कटाः ।
पादोनाः षट्तुलाकन्ये घटिकाः सार्द्धपञ्च च ॥११॥

केशरीवृषभः कुम्भ स्थिराः स्युः सिद्धिदायकाः ।
चरा धनुस्तुलामेषा द्विः स्वभावास्तुतृतीयकाः ॥१२॥

शुभः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः ।
गुरुशुक्रबुधैर्युक्तो लग्नो दद्याद्‌बलायुषी ॥१३॥

राज्यं शौर्य्यं बलं पुत्रान् यशोधर्म्मादिकं बहु ।
प्रथमः सप्तमस्तुर्य्यो दशमः केन्द्र उच्यते ॥१४॥

गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः ।
त्रयेकादशचतुर्थस्था लग्नात् पापग्रहाः शुभाः ॥१५॥

अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो बुधैः ।
धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां ॥१६॥

हस्ताद् द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः ।
चतुरस्रं चतुर्द्वारं स्नानार्थन्तु तदर्द्धतः ॥१७॥

एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा ।
हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा ॥१८॥

द्विहस्तोत्तरया वृद्ध्या शेष स्यान्मण्डपाष्टकं ।
वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता ॥१९॥

वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा ।
एकं वा शिवकाष्ठायां प्राच्यां वा तद्‌गुरोः परं ॥२०॥

मुष्टिमात्रं शतार्द्धे स्याच्छते चारत्निमात्रकं ।
हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं ॥२१॥

लक्षे चतुष्करं कुण्डंकोटिहोमेऽष्टहस्तकं ।
भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते ॥२२॥

षडस्रं वायवे पद्म सौम्ये चाष्टास्रकं शिवे ।
तिर्य्यक्पातशिवं खातमूद्‌र्ध्वं मेखलया सह ॥२३॥

तद्वहिर्म्मेखलास्तिस्रो वेदवह्नियमाङ्गुलै ।
अङ्गुलैः षड्‌भिरेका वा कुण्डाकारास्तु मेखलाः ॥२४॥

तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः ।
उच्छ्रायेणाङ्गुलं तस्मादिविस्तारेणाङ्गुलाष्टकं ॥२५॥

दैर्घ्यं कुण्डार्द्धमानेन कुण्डकण्ठसमोऽधरः ।
पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ॥२६॥

पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः ।
कुण्डानां यश्चतुर्विंशो बागः सोङ्गुल इत्यतः ॥२७॥

प्लक्षोदुम्बरकाश्वत्थवटजास्तोरणाः क्रमात् ।
शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् ॥२८॥

पञ्चषट्‌सप्तहस्तानि हस्तकातस्थितानि च ।
तदर्द्धविस्तराणि स्युर्युतान्याम्रदलादिभिः ॥२९॥

इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा ।
शुक्लाभा हेमवर्णा च पताका स्फाटिकोपमा ॥३०॥

पूर्वादितोब्जजे रक्ता नीलाऽन्न्तस्य नैर्ऋते ।
पञ्चहस्तास्तदर्द्धाञ्च ध्वजा दीर्घाश्च विस्तराः ॥३१॥

हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः ।
वल्मीकाद्दन्तिदन्ताग्रात्तथा वृषभश्रृङ्गतः ॥३२॥

पद्मषण्डाद्वराहाच्च गोष्ठादपि चतुष्पथात् ।
मृत्तिका द्वादश ग्राह्य वैकुण्ठेष्टौ पिनाकिनि ॥३३॥

न्यग्रोधोदुम्बराश्वत्थचूतजम्वुत्वगुद्भवं ।
कषायपञ्चकं ग्राह्यमार्त्तवञ्च फलाष्टकं ॥३४॥

तीर्थाम्भांसि सुगन्धीनि तथा सर्वौषधीजलं ।
शस्तं पुष्पफलं वक्ष्ये रत्नगोश्रृङ्गवारि च ॥३५॥

स्नानायापाहरेत् पञ्च पञ्चगव्यामृतं तथा ।
पिष्टनिर्मितवस्त्रादिद्रव्यं निर्म्मज्जनाय च ॥३६॥

सहस्रशुषिरं कुम्भं मण्डलाय च रोचना ।
शतमोषधिमूलानां विजया लक्ष्मणा बला ॥३७ ।

गुडूच्यतिबला पाठा सहदेवा शतावरी ।
ऋद्धि सुवर्चसा वृद्धिः स्नाने प्रोक्ता पृथक्‌ पृथक ॥३८॥

रक्षायै तिलदर्भौघो भस्मस्नानन्तु केवलं ।
यवगोधूमविल्वानां चुर्णानि च विचक्षणः ॥३९॥

विलेपनं सकर्प्पूरं स्नानार्थं कुम्भगण्डकान् ।
खट्‌वाञ्च तुलिकायुग्मं सोपधानं सव स्त्रकां ॥४०॥

कुर्य्याद्वित्तानुसारेण शयने लक्ष्यकल्पने ।
घृतक्षौद्रयुतं पात्रं कुर्य्यात् स्वर्णशलाकिकां ॥४१॥

वर्द्धनीं शिवकुम्भञ्च लोकपालघटानपि ।
एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्‌ख्यया ॥४२॥

द्वारपालादिधर्म्मादि प्रशान्तादिघटानपि ।
वास्तुलक्ष्मीगणेशानां कलशानपरानपि ॥४३॥

धान्यपुञ्जकृताधारान् सवस्त्रान् स्रग्विभूषितान् ।
सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् ॥४४॥

पूर्णपात्रफलाधारान् पल्लवाद्यान् सलक्षणान् ।
वस्त्रैराच्छादयेत् कुम्भानाहरेद्‌गौरसर्षपान् ॥४५॥

विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् ।
सापिधानां चरुस्थालीं दर्व्वी च ताम्रनिर्म्मितां ॥४६॥

घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा ।
विष्टरांस्त्रिशतादर्भदलैर्बाहुप्रमाणकान् ॥४७॥

चतुरश्चतुरस्तद्वत् पालाशान् परिधीनपि ।
तिलपात्रं हविः पात्रमर्धपात्रं पवित्रकं ॥४८॥

पलविंशाष्टमानानि घटो धूपप्रदानकं ।
श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं ॥४९॥

पुष्पं पत्रं गुग्गुलञ्च घृतैर्द्दीपांश्च धूपकं ।
अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान् ॥५०॥

कुशाः शानत्यै त्रिमधुरं समिधो दशपर्विकाः ।
बाहुमात्रं श्रुवं हस्तम् अर्कादिग्रहशान्त्ये ॥५१॥

समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः ।
उदुम्बरशमीदूर्वाकुशोत्थाः शतमष्ट च ॥५२॥

तदभावे यवतिला गृहोपकरणं तथा ।
स्थालीदर्वीपिधानादि देवादिभ्योंऽशुकद्वयं ॥५३॥

मुद्रामुकृटवासांसि हारकुण्डलकङ्कणान् ।
कुर्य्यादाचार्यपूजार्थं वित्तशाठ्यं विवर्जयेत् ॥५४॥

तत्‌पादपादहीना च मूत्तिभृदस्त्रजापिनां ।
पूजा स्याज्जापिभिस्तुल्या विप्रदैवज्ञशिल्पिनां ॥५५॥

वज्रार्कशान्तौ नीलातिनाल्मुक्ताफलानि च ।
पुष्पपद्मादिशगञ्च वैदूर्य्यं रत्नमष्टमं ॥५६॥

उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।
श्रीखण्डं सारिकङ्कुष्ठं शङ्‌खिनी ह्योषधीगणः ॥५७॥

हेमताम्रमयं रक्तं राजतञ्च सकांस्यकं ।
शीसकञ्चेति लोहानि हरितालं मनः शिला ॥५८॥

गैरिकं हेममाक्षीकं पारदो वह्निगैरिकं ।
गन्धकाभ्रकमित्यष्टौ धातवो ब्रीहयस्तथा ॥५९॥

गोधूमान् सतिलान्माषान्मुद्‌गानप्याहरेद्यवान् ।
नीवारान् श्यामकानेवं व्रीहयोऽप्यष्ट कीर्त्तिताः ॥६०॥

इत्यादिमहापुराणे आग्नये प्रतितष्ठासामग्री नाम पञ्चनवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP