संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नवव्यूहार्चनं

अध्याय २०१ - नवव्यूहार्चनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं ॥१॥
मण्डलेऽब्जेऽर्चयेन्मध्ये अवीजं वासुदेवकं ॥१॥
आवीजञ्च सङ्कर्षणं प्रद्युम्नं च दक्षिणे ॥२॥
अः अनुरुद्धं नैऋते ओं नारायणमप्सु च ॥२॥
तत्सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं(१) ॥३॥
उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे ॥३॥
कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे(२) ॥४॥
खं छं वं हुं फडिति च खं ठं फं शं गदां विधौ ॥४॥
बं णं मं क्षं कोणेशञ्च घं दं भं हं श्रियं यजेत् ॥५॥
दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं ॥५॥
पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे ॥६॥
श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले ॥६॥
दशमाङ्गक्रमाद्विष्णोर्नमोऽनन्तमधोऽर्चयेत् ॥७॥
दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान् ॥७॥
तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः ॥८॥
मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् ॥८॥
अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः ॥९॥
सितामृते निमग्नञ्च(३) चन्द्रविम्वात्स्रुतेन च ॥९॥
तदेव चात्मनो वीजममृतं प्लवसंस्कृतं ॥१०॥
उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत् ॥१०॥
उत्पन्नोऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् ॥११॥
हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च ॥११॥
वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः ॥१२॥
अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् ॥१२॥
टिप्पणी
१ क्रूं विष्णुं क्षौं नृसिंहकमिति ख.. , छ.. , ज.. च
२ पक्षिराजञ्च दक्षिणे इति ङ..
३ सितासिते निमग्नञ्चेति ख.. , ज.. च
यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा ॥१३॥
अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि ॥१३॥
सनिर्माल्या मण्डलादौ बद्धनेत्राश्च शिष्यकाः ॥१४॥
पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत् ॥१४॥
निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् ॥१५॥
शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये ॥१५॥
नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं ॥१६॥
पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश्च तैर्धनैः ॥१६॥

इत्याग्नेये महापुराणे नवव्यूहार्चनं नाम एकाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP