संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
त्वरितापूजा

अध्याय ३०९ - त्वरितापूजा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् ।
ओं आधारशक्त्यै नमः । ओं ह्रीँ पुरु महासिंहाय नमः ।
ओं पद्माय नमः । ओं ह्रीँ ह्रूँ खेचछेक्षः । स्त्रीँ ओं ह्रूँ क्षैँ ह्रूँ फट्
त्वरितायै नमः । खे च हृदयाय नमः । चछे शिरसे नमः ।
छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीँ ह्रूँ नेत्राय नमः ।
ह्रूँ खे अस्त्राय फट् नमः । ओं त्वरिताविद्यां विद्महे तूर्णविद्याञ्च
धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूँ कारायै नमः ।
ओं खेच हृदयाय नमः । खेचर्य्यै नमः । ओं चण्डायै नमः ।
छेदन्यै नमः क्षेपण्यै नमः । स्त्रियै ह्रूँ कार्य्यै नमः । क्षेमङ्कर्य्यै-
जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट् ।
तोतला त्वरिता तूर्णेत्येवं विद्येयमीरिता ॥१॥

शिरोब्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके ।
उर्व्वोश्च जानुजङ्घोरुद्वये चरणयोः क्रमात् ॥२॥

न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् ।
पार्वती शवरी चेशा वरदाभयहस्तिका ॥३॥

मयूरबलया पिच्छमौलिः किसलयांशुका ।
सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ॥४॥

त्रिनेत्रा श्यामला देवी वनमालाविभूषणा ।
विप्राहिकर्णाभरणा क्षत्रकेयूरभूषणा ॥५॥

वैश्यानागकटोबन्धा वृषलाहिकृतनूपुरा ।
एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ॥६॥

ईशः किरातरूपोषऽभूत्‌ परा गौरी च तादृशी ।
जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ॥७॥

अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।
अङ्गणायत्री प्रणीता हूङ्काराद्या दलग्रके ॥८॥

फट्‌कारी चाग्रतो देव्याः श्रीवीजेनार्च्चयेदिमाः ।
लोकेशायुधवर्णास्ताः फट्‌कारी तु धनुर्द्धरा ॥९॥

जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके ।
किङ्कण वर्वरी मुण्डी लगुड़ी च तयोर्वरिः ॥१०॥

इष्ट्वैवं सिद्धयेद्‌द्रव्यैः कुण्डे योन्याकृतौ हुनेत् ।
हेमलाभोऽर्जुनैर्द्धान्यैर्गोधूमैः पुष्टिसम्पदः ॥११॥

यवैर्द्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् ।
अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ॥१२॥

जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि ।
रक्तोत्पलैर्म्महापुष्टिः कुन्दपुष्पैर्म्महोदयः ॥१३॥

मल्लिकाभिः परक्षोभः कुमुदैर्जनवल्लभः ।
अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ॥१४॥

आम्रैरायुस्तिलैर्ल्लक्षअमीर्विल्वैः श्रीश्चम्पकैर्द्धनम् ।
इष्टं मधुकपुष्पैश्च विल्वैः सर्वज्ञतां लभेत् ॥१५॥

त्रिलक्षजप्यात्सर्व्वाप्तिर्होमाद्ध्यानात्तथेज्यया ।
मण्डलेऽभ्यर्च्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ॥१६॥

दद्याच्छतत्रयं मूलात् पल्लवैर्दीक्षितो भवेत् ।
पञ्चगव्यं पुरा पीत्वा चरूकं प्राशयेत्सदा ॥१७॥

इत्यादिमहापुराणो आग्नेये त्वरितापूजा नाम नवाधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP