संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
एकादशीव्रताणी

अध्याय १८७ - एकादशीव्रताणी

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ॥१॥
दशम्यान्नियताहारो मांसमैथुनवर्जितः(१) ॥१॥
एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥२॥
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥२॥
तत्र(२) क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥३॥
एकादशी कला यत्र परतो द्वादशो गता(३) ॥३॥
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ॥४॥
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥४॥
एकादश्यान्निराहारो भुक्त्वा चैवापरेऽहनि ॥५॥
भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥५॥
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ॥६॥
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥६॥
एकादशी द्वादशी या श्रवणेन च संयुता ॥७॥
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥७॥
एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता ॥८॥
टिप्पणी
१ मधुमांसैर्विवर्जित इति ग..
२ अत्रेति ख.. , छ.. , ज.. च
३ द्वादशी मतेति घ.. , ञ.. च । द्वादशी भवेदिति ङ.. , झ.. च
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा(१) ॥८॥
एकादश्यां विष्णुपूजा(२) कार्या सर्वोपकारिणी(३) ॥९॥
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥९॥

इत्याग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP