संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मन्त्ररूपौषधकथनम्

अध्याय २८४ - मन्त्ररूपौषधकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


धन्वन्तरिरुवाच
आयुरारोग्यकर्तार ओंकारद्याश्च नाकदाः ।
ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ॥१॥

गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।
ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ॥२॥

ओं नमो भगवते वासुदेवाय सर्वदः ।
ओं ह्रूँ नमो विष्णवे मन्त्रोयञ्चौषधं परं ॥३॥

अनेन देवा ह्यसुराः सश्रियो निरुजोऽभवन् ।
भूतानामुपकारश्च तथा धर्मो महौषधम् ॥४॥

धर्म्मः सद्धर्म्मकृद्धर्मी एतैर्धर्म्मैश्च निर्म्मलः ।
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ॥५॥

श्रियः पतिः श्रीपरम् एतैः श्रियमवाप्नुयात् ।
कामी कामप्रदः कामः कामपालस्तथा हरिः ॥६॥

आनन्दो माधवश्चैव नाम कामाय वै हरेः ।
रामः परशुरामश्च नृसिंहो विष्णुरेव च ॥७॥

त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः ।
बिद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ॥८॥

दामोदरो बन्धहरः पुष्करक्षोऽक्षिरोगनुत् ।
हृषीकेशो भयहरो जपेदौषधकर्म्मणि ॥९॥

अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।
जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ॥१०॥

चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खर्ड्गिनं स्मरेत् ।
नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ॥११॥

गरुडध्वजश्च विषहृत् वासुदेवं सदा जपेत् ।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरतमीरयेत् ॥१२॥

नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।
हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये ॥१३॥

बलभद्रं शोरकार्य्ये एकं नामार्थसाधकम् ॥१४॥

इत्यादिमहापुराणे आग्नेये मन्त्ररूपौषधकथनं नाम चतुरशीत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP