संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वानप्रस्थाश्रमः

अध्याय १६० - वानप्रस्थाश्रमः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
वानप्रस्थयतीनाञ्च(२) धर्मं वक्ष्येऽधुना शृणु ॥१॥
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥१॥
वने वासः पयोमूलनीवारफलवृत्तिता ॥२॥
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता ॥२॥
देवातिथीनां पूजा च धर्मोऽयं वनवासिनः ॥३॥
टिप्पणी
१ औषधादीति क..
२ यतीनान्तु इति ङ..
गृही ह्यपत्यापत्यञ्च दृष्ट्वारण्यं(१) समाश्रयेत् ॥३॥
तृतीयमायुषो भागमेकाकी वा सभार्यकः ॥४॥
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥४॥
आर्द्रवासाश्च हेमन्ते तपश्चोग्रञ्चरेद्बली(२) ॥५॥
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(३) ॥५॥
टिप्पणी
१ दृष्ट्वावश्यमिति ङ..
२ तपश्चोग्रं वने चरेदिति ङ..
३ भजेद्दिशमजिम्हग इति ङ..
इत्याग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP