संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
युद्धजयार्णवीयनानायोगाः

अध्याय १२३ - युद्धजयार्णवीयनानायोगाः

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ॥१॥
अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥१॥
कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ॥२॥
शनिर्दक्षिणनाड्यान्तु भौमार्कशनयः परे ॥२॥
खार्णवः खससैर्गुण्यो रुद्रैर्भागं समाहरेत् ॥३॥
रसाहतन्तु तत्कृत्वा पूर्वभागेन भाजयेत् ॥३॥
वह्निभिश्चाहतं कृत्वा(१) रूपन्तत्रैव निक्षिपेत् ॥४॥
स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः ॥४॥
अनेनैव तु मानेन उदयन्ति दिने दिने ॥५॥
स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् ॥५॥
टिप्पणी
१ वह्निभिश्च हृतं कृत्वा इति घ..
षष्टिभिश्च पलैर्लिप्ता लिप्ताषष्टिस्त्वहर्निशं ॥६॥
पञ्चमार्धोदये बालकुमारयुववृद्धकाः ॥६॥
मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः ॥७॥
कुलागमे भवेद्भङ्गः समृत्युः पञ्चमोऽपिवा ॥७॥
स्वरोदयञ्चक्रं
शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् ॥८॥
विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः ॥८॥
शनिचक्रं
दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्(१) ॥९॥
त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः ॥९॥
मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ ॥१०॥
कूर्मचक्रं
राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्(२) ॥१०॥
वाय्वग्न्योश्चैव नैर्ऋत्ये पूर्णिमाग्नेयभागतः ॥११॥
अभावास्यां वायवे च राहुर्वै तिथिरूपकः ॥११॥
रकारं दक्षभागे तु हकारं वायवे लिखेत् ॥१२॥
प्रतिपदादौ ककारादीन् सकारं नैर्ऋते पुनः ॥१२॥
राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः ॥१३॥
विष्टिरग्नौ(३) पौर्णमास्यां कराणीन्द्रे तृतीयकं ॥१३॥
घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा ॥१४॥
चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये ॥१४॥
टिप्पणी
१ अर्वुदान्यर्वुदं क्रमादिति झ..
२ सप्तरसांल्लिखेदिति झ..
३ विष्तिर्वह्नौ इति ग..
शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् ॥१५॥
रौद्रश्चैव तथा श्वेतो मैत्रः सारभटस्तथा ॥१५॥
सावित्री विरोचनश्च जयदेवोऽभिजित्तथा(१) ॥१६॥
रावणो विजयश्चैव नन्दी वरुण एव च ॥१६॥
यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः ॥१७॥
रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् ॥१७॥
मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् ॥१८॥
सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया ॥१८॥
जयदेवे जयं कुर्याद्रावणे रणकर्म च(२) ॥१९॥
विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि ॥१९॥
वरुणे च तडागादि नाशकर्म यमे चरेत् ॥२०॥
सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा ॥२०॥
योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः ॥२१॥
राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्(३) ॥२१॥
शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् ॥२२॥
ततश्च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् ॥२२॥
राहुचक्रं
चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका ॥२३॥
बला चातिबला क्षीरी मल्लिकाजातियूथिकाः ॥२३॥
यथालाभं धारयेत्ताः श्वेतार्कश्च शतावरी ॥२४॥
गुडूची वागुरी दिव्या ओषध्यो धारिता जये ॥२४॥
टिप्पणी
१ स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति
२ जीवकर्म चेति ख..
३ वायोर्याम्यं ततः शिवमिति घ..
ओं नमो भैरवाय(१) खड्गपरशुहस्ताय ओं ह्रूं(२) विघ्नविनाशाय ओं ह्रूं(३) फट्
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ॥२५॥
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥२५॥
स्नानपानानि तैलानि योगधूलिमतः शृणु ॥२६॥
शुभगा मनःशिला तालं लाक्षारससमन्वितं ॥२६॥
तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे ॥२७॥
विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च(४) रोचना ॥२७॥
अजादुग्धेन संपिष्टं तिलकोवश्यकारकः ॥२८॥
प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं ॥२८॥
तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं ॥२९॥
निशा मनःशिला तालं प्रियङ्गुसर्षपास्तथा ॥२९॥
मोहनी हरिता क्रान्ता सहदेवी शिखा तथा ॥३०॥
मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे ॥३०॥
सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः ॥३१॥
मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी ॥३१॥
पुनर्नवासमायुक्तो लेपोऽयं भास्करो वशे ॥३२॥
चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा(५) ॥३२॥
लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं ॥३३॥

इत्याग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP