संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विद्याविशोधनविधानम्

अध्याय ८६ - विद्याविशोधनविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
सन्धानमथ विद्यायाः प्राचीनकलया सह ।
कुर्वीत पूर्ववत् कृत्वा तत्त्वं वर्णय तद्यथा ॥१॥

ओं हों क्षीमिति सन्धानं ।
रागश्च शुद्धविद्या च नियतिः कलया सह ।
कालो माया तथाऽविद्या तत्त्वानामिति सप्तकं ॥२॥

रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्त्तिताः ।
पदानि प्रणवादीनि एकविंशतिसङ्‌ख्यया ॥३॥

ओं नमः शिवाय सर्वप्रभवे हं शिवाय ईशानमूर्द्धाय तत्‌पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओं व्योम । ओं रूद्राणां भुवनानाञ्च स्वरूपमथ कथ्यते ।
प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः ॥४॥

वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः ।
वटुः प्रशान्तनामा च परमाक्षरसञ्‌ज्ञकः ॥५॥

शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च ।
अदृष्टरूपनामानौ तथाऽन्यो रूपवर्द्धनः ॥६॥

मनोन्मनो महावीर्य्यश्चित्राड्गस्तदनन्तरं ।
कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया ॥७॥

मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा ।
पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ ॥८॥

विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी ।
शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृता ॥९॥

अवस्थाऽत्र सुषुप्तिश्च रुद्रो देवस्तु कारणं ।
विद्यामध्यगतं सर्वं भावयेद्भवनादिकं ॥१०॥

ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं ।
आकृष्य ग्रहणं कुर्याद्विद्यया हृत्‌प्रदेशतः ॥११॥

आत्मन्यारोप्य सङगृह्य कलां कुण्डे निवेशयेत् ।
रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति ॥१२॥

पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिशुं ।
प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् ॥१३॥

आकृष्यादाय पूर्वोक्तविधिनाऽऽत्मनि योजयेत् ।
वामया योजयेद् योनौ गृहीत्वा द्वादशान्ततः ॥१४॥

कुर्व्वीत देहसम्पत्तिं जन्माधिकारमेव च ।
भोगं लयन्तथा श्रोतः शुद्धितत्त्वविशोधनं ॥१५॥

निः शेषमलकर्म्मादिपाशबन्धनिवृत्तये ।
निष्कृत्यैव विधानेन यजेत शतमाहुतीः ॥१६॥

अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां ।
छेदनं मर्द्दनं तेषां वर्त्तुलीकरणं तथा ॥१७॥

दाहं तदक्षराभावं प्रायश्चित्तमथोदितं ।
रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं ॥१८॥

ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा ।
संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं ।
विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत् ॥१९॥

विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः ।
दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं ॥२०॥

पूर्वोक्तविधिना कार्य्यं विद्यायां ताडनादिकं ।
स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता ॥२१॥

इत्यादिमहपुराणे आग्नेये निर्व्वाणदिक्षायां विद्याशोधनं नाम षडशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP