संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
राज्यभिषेकः

अध्याय २१८ - राज्यभिषेकः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पुष्करेण च रामाय राजधर्म्मं हि पृच्छते।
यथादौ कथितं तद्वद्वशिष्ठ कथयामि ते॥१॥

पुष्कर उवाच
राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः ।
राजा भवेत्१ शत्रुहन्ता प्रजापालः सुदण्डवान्॥२॥

पालयिष्यति वः सर्वान् धर्म्मस्थान् व्रतमाचरेत् ।
संवत्सरं स वृणुयात् पुरोहितमथ द्विजं२॥३॥

मन्त्रिणश्चाखिलान्मज्ञान्महिषीं धर्म्मलक्षणां ।
संवत्सरं नृपः काले ससन्भारोऽभिषेचनं॥४॥

कुर्य्यान्मृते नृते नात्र कालस्य नियमः स्मृतः ।
तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ॥५॥

घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः ।
अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके॥६॥

पुरोधसाऽभिषेकात् प्राक् कार्य्यैन्द्री शान्तिरेव च ।
उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्३॥७॥

वैष्णवानैन्द्रमन्त्रांस्तु सावित्रान् वैश्वदैवतान् ।
सौम्यान् स्वस्त्ययनं शर्म्मआयुष्याभयदाम्मनून्॥८॥

अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं ।
सम्पातवन्तं हैमञ्च पूजयेद्‌गन्धषुष्पकैः॥९॥

प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः ।
रथौघमेघनिर्घोषो विधूमश्च हुताशनः॥१०॥

अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः ।
प्रसन्नाचिर्म्महाज्वालः स्फुलिङ्गरहितो हितः॥११॥

न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः ।
पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृपः॥१२॥

वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् ।
इन्द्रालयमृदा४ ग्रीवां हृदयन्तु नृपाजिरात्॥ २१९.१३॥

करिदन्तोद्‌धृतमृदा दक्षिणन्तु तथा भुजं ।
वृषश्रृङ्गोद्‌धृतमृदा वामश्चैव तथा भुजं ॥१४॥

सरोमृदा तथा पृष्ठमुदरं सङ्गमान् मृदा ।
नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा५ ॥१५॥

वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते ।
यज्ञस्थानाथैवोरू गोस्थानाज्जानुनी तथा॥१६॥

अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्‌घ्रिके ।
मूर्द्धानं पञ्चगव्येन भद्रासनगतं नृपं॥१७॥

अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः ।
पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्रह्मणः॥१८॥

रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः ।
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च  ॥१९॥

मृण्मयेन जलेनोदक् शूद्रामात्योऽभिषेचयेत् ।
ततोऽभिषेकं नृपतेर्बह्वृ चप्रवरो द्विजः॥२०॥

कुर्वीत मधुना विप्रश्छन्दोगद्य कुशोदकैः ।
सम्पातवन्तं कलशं तथा गत्वा पुरोहितः॥२१॥

विधाय वह्निरक्षान्तु सदस्येषु यथाविधि ।
राजश्रियाभिषेके च ये मन्त्राः परिकीर्त्तिताः॥२२॥

तैस्तु दद्यान्महाभाग ब्राह्मणानांस्वनैस्तथा ।
ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु॥२३॥

शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत्।
या ओषधीत्योषधीभीरथेत्युक्तेति गन्धकैः॥२४॥

पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः ॥
रत्नैराशः शिशानश्च ये देवाश्च कुशोदकैः ॥२५॥

यजुर्वेद्ययर्व्ववेदी८ गन्धद्वारेति संस्पृशेत् ।
शिरः कण्ठं रोचनया सर्वतीर्थोदकैर्द्विजाः ॥२६॥

गीतवाद्यादिनीर्घोषैश्चामरव्यजनादिभिः ।
सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः ॥२७॥

तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं ।
अभ्यर्च्य विणुं ब्रह्माणमिन्द्रादींश्च ग्रहेश्वरान्९ ॥२८॥

व्याघ्रचर्म्मोत्तरां शय्यामुपविष्ठः पुरोहितः ।
मधुपर्क्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् ॥२९॥

राज्ञोमुकुटबन्धञ्च पञ्चक्षन्मात्तरं ददेत् ।
ध्रुवाद्यैरिति च विशेद वृषजं वृषदंशजं ॥३०॥

द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म्म तदासने ।
अमात्यसचिवादींश्च प्रतीहारः प्रदर्शयेत् ॥३१॥

गोजाचविगृहदानाद्यैः सांवत्सरपुरोहितौ ।
पूजयित्वा द्विजान् प्रार्च्य ह्यन्यभूगोन्नमुख्यकैः ॥३२॥

वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः ।
वृषमालभ्य गां वत्सां पूजयित्वाश्च मन्त्रितं ॥३३॥

अश्वमारुह्य नागश्च पूजयेत्तं समारुहेत् ।
परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ॥३४॥

पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्ज्जयेत् ।

इत्यादिमहापुराणे आग्नेये राज्यभिषेको नाम अष्टादशाधिक द्विशततमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP