संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कूर्मावतारवर्णनम्

अध्याय ३ - कूर्मावतारवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम् ॥१॥
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥१॥
दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ॥२॥
स्तुत्वा क्षीराब्धिगं विष्णुमूचुः पालय चासुरात् ॥२॥
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः ॥३॥
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥३॥
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ॥४॥
युष्मानमृतभाजो हि कारयामि न दानवान् ॥४॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु  वासुकिम् ॥५॥
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥५॥
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ॥६॥
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥६॥
फणिनिःश्वाससन्तप्ता हरिणाप्यायिताः सुराः ॥७॥
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥७॥
कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ॥८॥
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥८॥
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत् ॥९॥
ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥९॥
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ॥१०॥
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥१०॥
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः ॥११॥
बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥११॥
अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च ॥१२॥
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥१२॥
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ॥१३॥
भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥१३॥
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ॥१४॥
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः ॥१४॥     
हरिणाप्यरिणा च्छिन्नं स राहुस्तच्छिरः पृथक् ॥१५॥
कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥१५॥
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ॥१६॥
तस्मिन् काले च यद्दानं दास्यन्ते स्यात्तदक्षयं ॥१६॥
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ॥१७॥
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥१७॥
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ॥१८॥
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥१८॥
नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत् ॥१९॥
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥१९॥
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ॥२०॥
तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च ॥२०॥
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ॥२१॥
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥२१॥
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि ॥२२॥
अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ॥२२॥
त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥२२॥
इत्यादिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP