संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
त्रैलोक्यमोहनीलक्ष्म्यादिपूजा

अध्याय ३०८ - त्रैलोक्यमोहनीलक्ष्म्यादिपूजा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्षः सवह्निर्वामाक्षौ दण्डी श्रीः सर्व्वसिद्धिदा ।
महाश्रिये महासिद्दे महाविद्युत्प्रभे नमः ॥१॥

श्रिये देवि विजये नमः । गौरि महाबले बन्ध नमः ।
हूँ महाकाये पद्महस्ते हूँ फट् श्रियै नमः । श्रियै फट्
श्रियै नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः स्वाहा श्रीफट्॥
अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् ।
त्रिलक्षमेकलक्षं वा जप्त्वाक्षाव्जैस्च भूतिदः ॥२॥

श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् ।
आज्याक्तैस्तण्डुलैर्ल्लक्षं जुहुयात् खादिरानले ॥३॥

राजा वश्यो भवेद्‌वृद्धिः श्रीश्च स्यादुत्तरोत्तरं ।
सर्षपाम्भोभिषेकेण नश्यन्ते शकला ग्रहाः ॥४॥

विल्वलक्ष्हुता लक्ष्मीर्वित्तवृद्धिश्च जायते ।
शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ॥५॥

बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् ।
ऊद्‌र्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ॥७॥

हरितां दोर्द्वयेनोद्‌र्ध्वमुद्वहन्तीं सिताम्बुजम् ।
ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ॥८॥
शाङ्करीमुत्तरे द्वारि तन्मध्येऽष्टदलपङ्कजम् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नस्चानिरुद्धकः ॥९॥

ध्येयास्ते पद्मपत्रेषु शङ्कचक्रगदाधराः ।
अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ॥१०॥

आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः ।
दमकः शलिलश्चैति हस्तिना रजतप्रभाः ॥११

हेमकुम्भधराश्चैते कर्णिकायां श्रियं स्मरेत् ।
स्वेतगन्धांशुकामेकरौम्यमालाश्त्रधारिणीं ॥१२॥

ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् ।
द्रोणाव्जपुष्पश्रीवृक्षपर्णं मूद्‌र्ध्नि न धारयेत् ॥१३॥

ध्यात्वा सपरिवारान्तामभ्यर्च्य सकरं लभेत् ।
द्रोणाव्जपुष्पश्रीवृक्षपर्णं मूद्‌र्ध्नि न धारयेत् ॥१४॥

लवणामलकं वर्ज्जं नागादित्यतिथौ क्रमात् ।
पायसाशी जपेत् सूक्तं क्षियस्तेनाभिषेचयेत् ॥१५॥

आवाहादिविसर्गान्तां मूद्‌र्ध्नि ध्यात्वार्च्ययेत् श्रियम् ।
विल्वाज्याव्जपायसेन पृथग्‌ योगः श्रिये भवेत् ॥१६॥

ओं ह्रीँ महामहिषमर्हिनि ठ ठ मूलमन्त्रं महिषहिसके नमः ।
महिषशत्रुं भ्रामय हूँ फट् ठ ठ महिषं हेषय हूं महिषं
हन देवि हूँ महिषनिसूदनि फट् ।
दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् ॥१७॥

यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यागम् ।
ओं ह्रीँ दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै नमः ।
आर्य्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै सुरूपायै॥
पत्रस्थाः पूजयेदेता पूर्त्तीराद्यैः स्वरैः क्रमात् ॥१८॥

चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय॥
अष्टम्याद्यैरिमां दुर्गा लोकेशान्तां यजेदिति ।
दर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत्॥
ससाध्येसानमन्त्रेण तिलहोमो वशीकरः ।
जयः पद्मैस्तु दुर्व्वाभिः शान्तिः कामः पलाशजैः ॥२०॥

पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् ।
ग्रहक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् ॥२१॥

ओं दुर्गे दुर्गे रक्षणि स्वाहा ।
रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता ।
श्यामां त्रिलोचनां देवीं ध्यात्वात्मानं चतुर्भुजम् ॥२२॥

शङ्खचक्राव्जशूलादित्रिशूलां रौद्ररूपिणीं ।
युद्धादौ सञ्जयेदेतां यजेत् शड्घादिके जये ॥२३॥

इत्यादिमहापुराणे आग्नेये त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नामाष्टाधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP