संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नानामन्त्राः

अध्याय ३१६ - नानामन्त्राः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
आदौ हूँकारसंयुक्ताः खेचछे पदभूषिता ।
वर्गातीतविसर्गेण स्त्रीँ हूँक्षेपफड़न्तिक्रा ॥१॥

सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी ।
ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ॥२॥

ओं हूँ केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः ।
स्त्रीं हूँ फडितियोगोयं पापरोगादिकं जयेत् ॥३॥

खेछेति च प्रयोगोऽय विघ्नदुष्टादि वारयेत् ।
ह्रुँ स्त्रीँ ओमितियोगोऽयं योषिदाविवशीकरः ॥४॥

खे स्त्रीँ खे च प्रयोगोऽयं वशाय विजयाय च ।
एँ ह्रीँ श्रीँ स्फँ कैँ क्षौँ भगवति अम्बिके कुब्जिके स्फँ ओं भं तं
वशनमो अवोराय मुखे व्राँ व्रीँ किलि किलि विच्चा स्फीँ हे स्फँ
 श्रईँ ह्रीँ ऐण श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता॥
भूयःस्कन्दाय यानाह मन्त्रानीशश्च तान वहे ॥५॥

इत्यादिमहापुराणे आग्नेये नानामन्त्र नाम षोडशाधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP