संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मन्त्रपरिभाषा

अध्याय २९३ - मन्त्रपरिभाषा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ॥१॥
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥१॥
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः ॥२॥
वर्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवेन ॥२॥
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ॥३॥
स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥३॥
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः ॥४॥
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(१) ॥४॥
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र(२) नपुंसकाः ॥५॥
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥५॥
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ॥६॥
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥६॥

टिप्पणी

आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ॥७॥
सौम्यमन्त्रस्तथाग्नेयः फट्कारेणान्ततो युतः ॥७॥
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ॥८॥
श्वापकालो महावाहो जागरो दक्षिणावहः ॥८॥
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् ॥९॥
प्रबोधकालं जानीयादुभयोरुभयोरहः ॥९॥
दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् ॥१०॥
राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥१०॥
गोपालककुटीं प्रायात्पूर्णामित्युदिता लिपिः ॥११॥
नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ ॥११॥
वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः ॥१२॥
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश्च योजयेत् ॥१२॥
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ॥१३॥
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥१३॥
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि(१) ॥१४॥
सिद्धे सिद्धो जपात्साध्यो जपपूजाहुतादिना(२) ॥१४॥
सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ॥१५॥
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः ॥१५॥
प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ॥१६॥
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेदीप्सितं मनुम् ॥१६॥
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ॥१७॥

टिप्पणी

सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥१७॥
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ॥१८॥
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् ॥१८॥
कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः ॥१९॥
स तूपदेश्यः पुत्रश्च विनयी वसुदस्तथा ॥१९
मन्त्रन्दद्यात्सुसिद्धौ तु सहस्रं देशिकं जपेत् ॥२०॥
यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ॥२०॥
पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् ॥२१॥
मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः ॥२१॥
क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ॥२२॥
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ॥२२॥
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ॥२३॥
दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति ॥२३॥
वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् ॥२४॥
वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ॥२४॥
सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ॥२५॥
जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः ॥२५॥
द्रव्यानुक्तौ घृतं होमे जपोऽशक्तस्य सर्वतः ॥२६॥
मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् ॥२६॥
जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ॥२७॥
साधकस्य भवेत्तृप्ता ध्यानहोमार्चनादिना ॥२७॥
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ॥२८॥
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ॥२८॥
प्राङ्मुखोऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् ॥२९॥
प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः ॥२९॥
आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् ॥३०॥
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥३०॥
सिद्धौ यवागूपूपैर्वा पयो भक्ष्यं हविष्यकम् ॥३१॥
मन्त्रस्य देवता तावत्(१) तिथिवारेषु वै जपेत् ॥३१॥
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ॥३२॥
दस्रो यमोऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥३२॥
सर्पाः पितरोऽथ भगोऽर्यमा शोतेतरद्युतिः ॥३३॥
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निर्ऋतिर्जलम् ॥३३॥
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ॥३४॥
अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः ॥३४॥
अग्निदस्रावुमा निघ्नो नागश्चन्द्रो दिवाकरः ॥३५॥
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥३५॥
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ॥३६॥
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ॥३६॥
एते सुर्यादिवारेशा लिपिन्यासोऽथ कथ्यते ॥३७॥
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥३७॥
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ॥३८॥
वर्णान् पञ्चसुवर्गानां(२) बाहुचरणसन्धिषु ॥३८॥
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ॥३९॥

टिप्पणी

यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥३९॥
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ॥४०॥
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥४०॥
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ॥४१॥
अग्नीशो भावभूतिश्च तिथीशः स्थानुको हरः ॥४१॥
दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥४२॥
अक्रूरश्च महासेनः शरण्या देवता अमूः ॥४२॥
ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ ॥४३॥
तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः ॥४३॥
अजेशः शर्मसोनेशौ तथा लाङ्गलिदारुकौ ॥४४॥
अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥४४॥
अत्रिर्मोनश्च मेषश्च लोहितश्च शिखी तथा ॥४५॥
छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ ॥४५॥
भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः ॥४६॥
श्वेतो भृगुर्लगुडीशाक्षश्च सम्बर्तकः स्मृतः ॥४६॥
रुद्रात्मशक्तान् लिख्यादीन्नमोन्तान् विन्यसेत्क्रमात् ॥४७॥
अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥४७॥
हृल्लेखाव्योमसपूर्वाण्येतान्यङ्गानि विन्यसेत् ॥४८॥
हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्धृदये नमः ॥४८॥
स्वाहा शिरस्यथ वषट्शिखायां कवचे छूं ॥४९॥
वौषत्नेत्रेऽस्त्राय फटस्यात्पञ्चाङ्गं नेत्रवर्जितम् ॥४९॥
निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ॥५०॥
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥५०॥
लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ॥५१॥
कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ॥५१॥
निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्ति मातृभिः ॥५१

इत्याग्नेये महापुराणे मन्त्रपरिभाषा नाम द्विनवत्यधिकद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP