संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ब्रह्मवर्गः

अध्याय ३६५ - ब्रह्मवर्गः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वंशोऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ ।
मन्त्रव्याख्याकृदाचार्य्य आदेष्ट त्वध्वरे व्रती ॥१॥

यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः ।
सतीर्थ्याश्चैकगुरवः सभ्याः सामाजिकास्तथा ॥२॥

सभासदः सभास्तारा ऋत्विजो याजकाश्च ते ।
अद्वर्थूद्‌गातृहोतारो यजुःसामर्ग्विदः क्रमात् ॥३॥

चषालो यूपकटकः समे स्थण्डिलचत्वरे ।
आमिक्षा सा श्रृतोष्णे या क्षईरे स्याद्दधियोगतः ॥४॥

पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् ।
उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥५॥

परम्पराकं समनं प्रोक्षणञ्च बवार्थकम् ।
पूजा नमस्याऽपचितिः सपर्य्यार्चार्हणाः समाः ॥६॥

वरिवस्या तु शुश्रूषा परिचर्य्याप्युपासनम् ।
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥७॥

मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।
कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ॥८॥

संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।
भिक्षुः परिव्राट् कर्मन्दो पाराशर्य्यपि मस्करी ॥९॥

ऋषयः सत्यवचसः स्नातकश्चाप्लुतब्रती ।
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥१०॥

शरीरसाधनापेक्षं नित्यं यत् कर्म्म तद्यमः ।
नियमस्तु स यत् कर्म्मानित्यमागन्तुसाधनम्॥
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥११॥

इत्यादिमहापुराणे आग्नेये ब्रह्मवर्गो नाम पञ्चषष्ट्याधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP