संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
देवपूजावैश्वदेवबलिः

अध्याय २६४ - देवपूजावैश्वदेवबलिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।
आपोहिष्ठेति तिसृभिः स्नातोऽर्घ्यं विष्णवेर्पयेत् ॥१॥

हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।
शन्न आपो ह्याचमनमिदमापोऽभिषेचनं ॥२॥

रथे अक्षे च तिसृभिर्गन्धं युवेति वस्त्रकं ।
पुष्पं पुष्पवतीत्येवं धूपं धूपोसि चाप्यथ ॥३॥

तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।
हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ॥४॥

अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।
चामरव्यजनोपानच्छत्रं यानासने तथा ॥५॥

यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।
पौरुषन्तु जपेत् सूक्तं तदेब जुहुयात्तथा ॥६॥

अर्च्चाभावे तथा वेद्याञ्जले पूर्णघटे तथा ।
नदीतीतरेऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ॥७॥

ततो होमः प्रकर्त्तव्यो दीप्यमाने विभावसौ ।
परिसम्मृज्य पर्य्युक्ष्य परिस्तीर्य्य परिस्तरैः ॥८॥

सर्व्वान्नाग्रं समुद्‌धृत्य जुहुयात् प्रयतस्ततः ।
वासुदेवाय देवाय प्रभवे चाव्ययाय च ॥९॥

अग्नये चैव सोमाय मित्राय वरुणाय च ।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥१०॥

विश्वेभ्यशचैव देवेब्यः प्रजानां पतये नमः ।
अनुमत्यै तथा राम धन्वन्तरय एव च ॥११॥

वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृतेऽग्नये ।
सच्तुर्थ्यन्तनाम्ना तु हुत्वैतेब्यो बलिं हरेत् ॥१२॥

तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ॥१३॥

निरुन्धी धूम्रिणीका च अस्वपन्ती तथैव च ।
मेघपत्नी च नामानि सर्व्वेषामेव भार्गव ॥१४॥

आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ॥१५॥

भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।
हिरणअयकेश्यै च तथा वनस्पतय एव च ॥१६॥

धर्म्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये ॥१७॥

भूतोभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च ।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ॥१८॥

यमाय तत् पुरुषेभ्यो दद्याद्दक्षिणतस्तथा ।
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्तथा ॥१९॥

सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥२०॥

आकाशे च तथा चोद्‌र्ध्वे स्थण्डिलाय क्षितौ तथा ।
दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ॥२१॥

बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।
पिण्डनिर्वपणं कुर्य्यात् प्रातः सायं न कारयेत् ॥२२॥

पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।
प्रतिपामहाय तन्मात्रे पितृमात्रे ततोऽर्पयेत् ॥२३॥

तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यज्ते पितृन् ।
इन्द्रवारुणवायव्या याम्या वा नैर्ऋताश्च ये ॥२४॥

ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ।
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ॥२५॥

विवस्वतः कुले जातौ द्वौ श्यावशबलौ शुनौ ।
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ॥२६॥

सौरभेय्यः६ सर्वहिताः पवित्राः पापनाशनाः७ ।
प्रतिगृह्लन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥२७॥

गोग्रासञ्च स्वस्त्ययनं कृत्वा बिक्षां प्रदापयेत् ।
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ॥२८॥

ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा ।

ओं देवकृतस्यैनसोऽवयकजनमसि स्वाहा ।
ओं पितृकृतस्यैनसोऽवयकजनमसि स्वाहा॥

ओं आत्मकृतस्यैनसोऽवयजनमसि स्वाहा ।
ओं मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा॥

ओं एनस एनसोऽवयजनमसि स्वाहा ।
यच्चाहमेनो विद्वाश्चकार यच्चाविद्वांस्तस्य॥

सर्वस्यैनसोऽवयजनमसि स्वाहा।
अग्नेये स्विष्टिकृते स्वाहा ।
ओं प्र्जापतये स्वाहा॥

विष्णुपूजावैश्वदेवबलिस्ते कीर्त्तितो मया ।

इत्यादिमहापुराणे आग्नेये देवपूजावैश्वदेवबलिर्नाम चतुःषष्ट्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP