संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अभिषेकादिकथनम्

अध्याय ९० - अभिषेकादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके क्षिये ।
सुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ॥१॥

तेषु क्षारोदं क्षीरीदं दध्युदं घृतसागरं ।
इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान् ॥२॥

निवेशयेद् यथासङ्‌ख्यमष्टौ विद्येश्वरानथ ।
एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ॥3॥

त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं ।
सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ॥४॥

मध्ये शिवं समुद्रञ्च शिंवमन्त्रं च विन्यसेत् ।
यागालयान् दिगीशस्य रचिते स्नानमण्डपे ॥५॥

कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां ।
श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ॥६॥

शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।
काञ्चिकौदनमृद्‌भस्मदूर्वागोमयगोलकैः ॥७॥

सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मञ्छनं ततः ।
क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरै ॥८॥

कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं ।
परिधाप्य सिने वस्त्रे निवेश्य शिवदक्षिणे ॥९॥

पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत् ।
उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीं ॥१०॥

अक्षमालां पुस्तकादि शिविकाद्यधिकारकं ।
दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया ॥११॥

सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति ।
अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ॥१२॥

विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा ।
अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमुर्त्तिना ॥१3॥

संहितापारगः सोऽयमभिषिक्तो मया शिव ।
तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ॥१४॥

दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे ।
शिष्यदक्षिणपाणिस्था अह्गुलष्ठाद्यङ्गुलीः क्रमात् ॥१५॥

लात्र्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः ।
कुसुमानि करे दत्वा प्रणामं कारयेदमुं ॥१६॥

कुम्भेऽनले शिवे स्वस्मिंस्ततस्तत्कृत्यमाविशेत् ।
अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ॥१७॥

भूपबन्मानवादीनामभिषेकादबीप्सितं ।
आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ॥१८॥

इत्यादिम्हापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP