संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
व्याकरणम्

अध्याय ३४९ - व्याकरणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्द उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ॥१॥

प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।
अ ई उ ण ऋ लृ क ए ङ ऐ औ च ह य व र ट ण
न ञ म ङ ण नम झ भ ञ घ ध ष ज ब ग ड द श
ख फ छ ठ थ च ट त क प य श ष स र ह ल इति
प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥१॥

आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ॥२॥

ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङ्म अच् इच् ऐच् अय् झय् खय् जव्
झव् खव् चव् शव् अस् हस् वस् भस् अल् हल् बल् रल् झल्
सल् इति प्रत्याहारः ।

इत्यादिमहापुराणे आग्नेये व्याकरणे प्रत्याहारो नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP