संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
तीर्थमाहात्म्यम्

अध्याय १०९ - तीर्थमाहात्म्यम्

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


अग्निरुवाच
माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं ॥१॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं(१) ॥१॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥२॥
-- - - - - -- - - -- - - --- - - -- - -
टिप्पणी
१ स्वसंयतमिति घ..
- - - - -- - - - -- - -- - -- -- --- -
प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥२॥
निष्पापस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ॥३॥
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥३॥
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥४॥
तीर्थाभिगमने(१) तत्स्याद्यद्यज्ञेनाप्यते फलं ॥४॥
पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ॥५॥
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥५॥
ब्रह्मा सह सुरैरास्ते मुनयः सर्वमिच्छवः ॥६॥
देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः(२) ॥६॥
अश्वमेधफलं प्राप्य(३) ब्रह्मलोकं प्रयान्ति ते ॥७॥
कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्(४) ॥७॥
पुष्करे दुष्करं गन्तुं(५) पुष्करे दुष्करं तपः ॥८॥
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं(६) ॥८॥
तत्र वासाज्जपच्छ्राद्धात्कुलानां शतमुद्धरेत् ॥९॥
जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं ॥९॥
कर्णाश्रमं(७) कोटितीर्थं नर्मदा चार्वुदं परं ॥१०॥
तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं ॥१०॥
सरस्वत्यब्धिसङ्गश्च(८) सागरन्तीर्थमुत्तमं ॥११॥
- - -- -- - - -- - - -- - - -- - - - - - -- -
टिप्पणी
१ तीर्थादिगमने इति घ..
२ पितृसुरार्चिता इति ख..
३ अश्वमेधफलश्चास्येति ख.. , ग.. , छ.. च । अश्वमेधफलं चाप्येति घ..
४ ब्रह्मलोककमिति ख.. , ग.. , ङ.. , छ.. च
५ दुष्करं गन्तुमिति ख..
६ वस्तुं तत्र सुदुष्करमिति ज..
७ कण्वाश्रममिति घ..
८ सरस्वत्यब्धिसञ्ज्ञयेति ग.. , घ.. , ज.. च
- -- - - -- - -- - - -- - -- - -- -- -- -- - -
पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा ॥११॥
भूमितीर्थं ब्रह्मतुङ्गं(१) तीर्थं पञ्चनदं परं ॥१२॥
भीमतीर्थं(२) गिरीन्द्रञ्च देविका पापनाशिनी ॥१२॥
तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं ॥१३॥
तीर्थं कुमारकोटिश्च सर्वदानीरितानि च ॥१३॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं ॥१४॥
य एवं सततं ब्रूयात्सोऽमलः प्राप्नुयाद्दिवं ॥१४॥
तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्(३) ॥१५॥
सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्(४) ॥१५॥
पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं ॥१६॥
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥१६॥
तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(५) ॥१७॥
गङ्गासरस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥१७॥
भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(६) ॥१८॥
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥१८॥
कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं ॥१९॥
गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा ॥१९॥
तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं ॥२०॥
- - - -- - - -- - - -- - - -- - -- - - -- - - -
टिप्पणी
१ ऋषितीर्थं ब्रह्मतुङ्गमिति घ.. । भूमितीर्थं ब्रह्मसञ्ज्ञमिति छ..
२ भीमातीर्थमिति घ..
३ वामाद्दिवं ब्रजेदिति ज..
४ ब्रह्मलोकग इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
५ तत्र कर्णह्रदं तथेति ख.. । भद्रकं तु ह्रदं तथेति ग.. , ङ.. च
६ गङ्गोद्भेदमवन्तिकमिति ज..
- - - - - - - -- - - - -- - -- - - -- - -- - - -
वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं(१) ॥२०॥
लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं ॥२१॥
श्रीपर्वतं कोल्वगिरिं(२) सह्याद्रिर्मलयो गिरिः ॥२१॥
गोदावरी तुङ्गभद्रा कावेरो वरदा नदी ॥२२॥
तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं ॥२२॥
कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं ॥२३॥
मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं(३) ॥२३॥
अवन्ती परमं तीर्थमयोध्या पापनाशनी ॥२४॥
नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं(४) ॥२४॥

इत्याग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम नवाधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP