संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दीपदानव्रतं

अध्याय २०० - दीपदानव्रतं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ॥१॥
देवद्विजातिकगृहे दीपदोऽब्दं स सर्वभाक् ॥१॥
चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ॥२॥
दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२॥
दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ॥३॥
सौभाग्यं दीपदः प्राप्य स्वर्गलोके महीयते ॥३॥
विदर्भराजदुहिता ललिता दीपदात्मभाक् ॥४॥
चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥४॥
ददौ दीपसहस्रं सा विष्णोरायतने सती ॥५॥
पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥५॥
ललितोवाच
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ॥६॥
तेन चायतनं विष्णोः कारितं देविकातटे ॥६॥
कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ॥७॥
वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥७॥
निर्वाणवान् प्रदीप्तोऽभूद्वर्त्या मूषिकया तदा ॥८॥
मृता राजात्मजा जाता राजपत्नी शताधिका ॥८॥
असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ॥९॥
विष्ण्वायतनदीपस्य तस्येदं भुज्यते फलं ॥९॥
जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ॥१०॥
एकदश्यां दीपदो वै विमाने दिवि मोदते ॥१०॥
जायते दीपहर्ता तु मूको वा जड एव च ॥११॥
अन्धे तमसि दुष्पारे नरके पतते किल ॥११॥
विक्रोशमानांश्च नरान् यमकिङ्कराहतान् ॥१२॥
विलापैरलमत्रापि किं वो विलपिते फलं ॥१२॥
यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ॥१३॥
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥१३॥
तत्राप्यतिविमूढात्मा किं भोगानभिधावति ॥१४॥
स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥१४॥
१ हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ.
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितं ॥१५॥
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥१५॥
मुहूर्तविषयास्वादोऽनेककोट्यब्ददुःखदः ॥१६॥
परस्त्रीहारि यद्गीतं हा मातः किं विलप्यते ॥१६॥
कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ॥१७॥
वर्तितैलेऽल्पमूल्येऽपि यदग्निर्लभ्यते सदा ॥१७॥
दानाशक्तैर्हरेर्दीपो हृतस्तद्वोऽस्ति दुःखदं ॥१८॥
इदानीं किं विलापेन सहध्वं यदुपागतं ॥१८॥
अग्निरुवाच
ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः ॥१९॥
तस्माद्दीपप्रदानेन व्रतानामधिकं फलं ॥१९॥

इत्याग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP