संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पञ्चमीव्रतानि

अध्याय १८० - पञ्चमीव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(१) ॥१॥
नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥१॥
वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ॥२॥
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥२॥
एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियम् ॥३॥३॥
टिप्पणी
१ आरोग्यमुखमोक्षदमिति ङ..
इत्याग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP