संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिस्तोत्रम्

श्रीहरिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदपङ्कजनम्रजनेष्ट - तति - प्रतिपादन - तत्पर - कल्पतरो ।
जननक्षयसाध्वसभञ्जनकृन्निजपादपय: प्रभवाव हरे ॥१॥
सरसीरुहदर्पहर - स्वकरोल्लसदासुरदर्पह चक्रमुख ।
गगनोद्भवभोगिपयोधरषट्पदजित्बरशौर्षजनेsव हरे ॥२॥
पुटपाकावशोधितमर्मरुचोल्लसदम्बरवेष्टितरम्यतनो ।
नतकांक्षितसर्ववरप्रचयस्पृशितुष्टहृदम्बुजनेsव हरे ॥३॥
वरदुग्धपयोधिविलोडनभू - रमणि ( णी ) मणिकाम्यमनोज्ञतनो ।
अहिजम्भमुखासुरहृत्प्रमुख - त्रिदिवालयनम्यपदाव हरे ॥४॥
झषकूर्मवराहनृसिंहमुखाकृतिकारितसर्वजगत्कुशल ।
शरणागतवत्सलताप्रमुख स्वगुणावलिरम्यमतेsव हरे ॥५॥
चरणाम्बुजनम्रकृतान्तजभीप्रमुखार्तिनिकृन्तनचुञ्चुनते ।
गतिवर्जितदीननमज्जनताकरुणाब्धिमनोsम्बुभवाव हरे ॥६॥
शशिशेखरपद्मजतत्प्रभवप्रभृतिस्तुतपादपयोजयुग ।
पुरुहूतसतीप्रमुखामृतमुग्ललनाचिंतपादुक पाहि हरे ॥७॥
कनकाभतनु ( नू ) रमणीधृदुर: स्थलमण्डितमेघरुचिस्वतना ( नो )
निजपादसरोजविनम्रमनोरथपूरणशक्तमनोsव हरे ॥८॥
मितिपारविहीनभवाब्धिगतप्रणतावलिपारदनैजपद ।
कृतदुग्धमहाम्बुधिमध्यलसद्वरभोगितनूशयनाव हरे ॥९॥
पदपद्मरज: कणिकास्मृतिकृज्जननाकृतपातकजालहर ।
विनतातनुभूनिजवाहनजोल्लसदम्बुधिजारमणाव हरे ॥१०॥
सनकादिमहामुनिसन्ततिसत्कृदनुग्रहदाङ्घ्रिसरोजयुग ।
करपद्मगशंखरथाङ्गगदामुखनाशितदैत्यततेsव हरे ॥११॥
नयनाङ्घ्रिकणाशनकर्दमभूफणिजैमिनिकीरगुरुप्रणत ।
खण्डित

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP