संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीलक्ष्म्यनन्तसरसीरुहनाभस्तव:

श्रीलक्ष्म्यनन्तसरसीरुहनाभस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तनिर्जरतरू भवनाशौ भृङ्गजित्वरकचौ वरदाङ्घ्रि ।
नीरजाभचरणौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥१॥
पीपीतवर्णवसनावृतनैज - स्वर्णवर्णजलदच्छविकायौ ।
काम्यसर्वफलदौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥२॥
रम्यवर्ष्मधिषणौ सुरनम्यौ कृत्तसाध्वसचयौ करुणाब्धी ।
कृष्णनागचिकुरौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥३॥
मेनकादिविनुतौ धनदार्च्यौ शौनकादिकलितौ वनजाक्षौ ।
जन्ममृत्युशमनौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥४॥
नम्रपापहरणौ विनताभू - वाहनौ कलिमलापहपादौ ।
एणचिह्नवदनौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥५॥
इष्टशासकनती भवसर्प - दष्टशिष्टजनकृत्तकृतान्तौ ।
अष्टसिद्धिवरदौ कलये श्री - लक्ष्म्यनन्तसरसीरुहनाभौ ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP