संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लिदेवसेनागुहस्तोत्रम्

श्रीवल्लिदेवसेनागुहस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सर्वब्रह्माण्डजास्थितनमदवनान् गीर्वाणविनुतान्
कारुण्याभोधिवेलायितनिजहृदयान् भक्तालिवरदान् ।
हस्त्यश्वस्यन्दनादिप्रचुरविभवदान् अन्योsन्यहृद:स्तुतान्
श्रीवल्लीदेवसेनादहनभवतनून् वन्देsहमनिशम् ॥१॥
इहाशून्याशयालीसुरभनिजपादानानन्दजनकान्
विधाव्राताधिनाथीकृतचरणरतान्नागेशविनुतान् ।
राज्ञीण्मौलिस्न्षायुक्तनुजनितनून्सर्वर्द्धिपपदान्
श्रीवल्लीदेवसेनादहनभवतनून् वन्देsहमनिशम् ॥२॥
नम्राशेषदानव्रतमुखरुचिरान् षट्शास्त्रवहरान्
पीयूषाशिप्रकाण्डव्रजनुतचरणान् कारुण्यभरितान् ।
अन्योsन्यप्रेमबन्धातिशयगधिषणान् फालाक्षनिरतान्
श्रीवल्लीदेवसेनादहनभवतनून् वन्देsहमनिशम् ॥३॥
भक्ताभीष्टाणिमादिस्वविभवदनतीन् स्व:स्त्रीनुतपदान्
श्रीलक्ष्मीशानुजाताप्रियकृतिनिरतॉंल्लावण्यजलधीन् ।
एणस्वाङ्कीयडिम्भोज्ज्वलनिजशिरस: शास्त्रालिदनतीन्
श्रीवल्लीदेवसेनादहनभवतनून् वन्देsहमनिशम् ॥४॥
विम्बाम्भोजधिक्कार्यधरपदयुगाञ्छश्वत्कुलदान्
ॐकारस्वाभिधानप्रवचननिगमानोंजापिवरदान् ।
चित्तौदासीन्यराजद्यमिवरवरदान् स्वर्णेन्दुभ्तनून्
श्रीवल्लीदेवसेनादहनभवतनून् वन्देsहमनिशम् ॥५॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP