संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
स्तुति:

नवरत्नमालिका - स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीद्वारकाशारदापीठाधिष्ठितश्रीधरणिगुरुश्रीत्रिविक्रमार्य - नवरत्नमालिका - स्तुति:
[ रुचिरा ]

मनोमलव्रजमलिनालिदुर्लभा -
न्विरागिताञ्चितसुलभाङ्घ्रिसेवनान् ।
तपोमुखद्रविणजनैर्नमस्कृतां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥१॥
गिरिश्रिया सपदिजिताङ्गिर:प्रभू -
धनाधिपीकृतनिजपत्सकृन्नतीन् ।
जरारुजाकुमरणमुख्यकृन्तनां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥२॥
कृपासुधाजलनिधिमानसाम्बुजा -
न्गिरीन्द्रजागिरिशपरायणाशयान् ।
करीश्वरप्रमुखरमाप्रदानतीं -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥३॥
सरीसृपप्रमुखगरादिभीहरा -
ञ्छरीरभाजितपुटपाकभर्मकान् ।
समस्तदुष्कृतिहपदाम्बुजस्मृती -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥४॥
सरोजनु:प्रभवचतुर्भुजावनी -
धरावनीधरतनुजाधवाकृतीन् ।
प्रकाशितश्रुतिमतमुख्यतत्त्वकां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥५॥
नराधिपीकृतनिजपादुकार्चका -
न्धराभुवर्मुखलघुतामतिप्रदान् ।
ज्वरादिमाखिलविधरोगनाशकां -
स्त्रिविक्रमाभिधयतिभूपतीन्भजे ॥६॥
निराकृतप्रणातमनोमलीमसा -
न्कराम्बुभूधरवरवेणुदण्डकान् ।
परास्तधीविकृतियमिव्रजेडितां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥७॥
उमारमोदितजननीपदाम्बुज -
प्रसाददाखिलविघमन्त्रशेवधोन् ।
शमादिषङ्गुण्मणिसंस्पृशिप्रियां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥८॥
श्रभावलीहृतिपटुपादपूजना -
न्क्षमानिधिस्वहृदयनीरसंभवान् ।
यमादिभिर्जितयमभीकृतानतां -
स्त्रिविक्रमाभिधधरणीगुरून्भजे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP