संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनूतनद्वारका ( डोकार ) क्षेत्रे श्रीडङ्कपुराधिपतिस्तोत्रम्

श्रीनूतनद्वारका ( डोकार ) क्षेत्रे श्रीडङ्कपुराधिपतिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अब्धिभवारमणं जगदीशं सर्वसुपर्वनुतं करुणाब्धिम् ।
वारणमुख्यविभूतिदपूजं डङ्कापुराधिपतिं कलयेsहम् ॥१॥
हर्षसुधाब्धिविधुं यतितुष्टं पन्नगतल्पमलङ्कृतविद्यम् ।
भक्तजनेप्सितदं शशिभामं डङ्कापुराधिपतिं कलयेsहम् ॥२॥
ऋद्धिदपादनतिं सुरसेव्यं सर्वसमृद्धिपतिं कमलेशम् ।
शङ्करपद्मभवप्रभुखेड्यं डङ्कापुराधिपतिं कलयेsहम् ॥३॥
सुन्दरवर्ष्मंमनोधिषणाढ्यं चन्द्रविजिष्णुमुखं कमलाक्षम् ।
मोक्षवितारिपदं स्मरतातं डङ्कापुराधिपतिं कलयेsहम् ॥४॥
ॐ मनुमुख्यसमर्थिंतरूपं शश्वदभीप्सितदं निहतार्त्तिम् ।
पद्मभवाण्डपतिं यमिपूज्यं डङ्कापुराधिपतिं कलयेsहम् ॥५॥
संहृतकंसमुखासुरपूगं कायसमुज्ज्वलकान्तिजिताभ्रम् ।
कष्टहमङ्गलदायिकटाक्षं डङ्कापुराधिपतिं कलयेsहम् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP