संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनरहरिस्तव:

श्रीनरहरिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजचरणाम्बुजम्भवरज:कणिकानतिकृन् -
निखिलमनोरथस्पृशिपरामरभूमिरुहम् ।
भजदसुरार्भकोदितमृतं विदधानमरं
भुजगमहीशभोगशयनं कलये नृहरिम् ॥१॥
पदसरसीरुहद्वयनमज्जनताहृदय -
स्थितसकलेष्टपूरणविधिप्रवणात्महृदम् ।
जनिमृतिचक्ररूपभवभीप्रमुखार्तितति -
प्रशमनपण्डिताङ्घ्रिविनुतिं कलये नृहरिम् ॥२॥
अवयवलावणीवशजिताखिलसृष्टिजगद् -
गतनरमतृकाम्यरुचिरोज्ज्वलकायरुचम् ।
कमलजशङ्करत्रिदिवराड्दहनाम्बुपति -
प्रमुखसुपर्वनम्यचरणं कलये नृहरिम् ॥३॥
निजपदसन्नतासुरजनु:पृथुकप्रणय -
स्फुटमतिरीतिरम्यधिषणाहृदयङ्गमतम् ।
असुरपशातकुम्भकशिपुच्छिदिकार्यकृते
कलितनवाकृतिं मुररिपुं कलये नृहरिम् ॥४॥
स्मृतिकणिकाप्रभाववशतत्क्षणनमद् -
विततिकृतान्तसाध्वसमुखाखिलदुष्टचयम् ।
अगतिकदीननम्रजनतानिखिलशिलसच् -
छुभततिकृत्कृपामृतनिधिं कलये नृहरिम् ॥५॥
अमरकमन्त्रिमुख्यरचिताश्रयभुग्विवश -
क्षितिगुरुशङ्करार्यभगवन्नुतपादयुगम् ।
पुनरपि पद्मपादभगवद्वशवर्तितया
प्रतिहृतभूमिगुर्वसुहृतिं कलये नृहरिम् ॥६॥
कनकमुखाखिलेप्सितवरव्रजदानकृति -
प्रवणपदाम्बुजातयुगलीजनिधूलिलवम् ।
त्रिभुवनवर्त्तिसर्वजनताकुशलादिकृते -
विरचितसर्वकार्यनिकरं कलये नृहरिम् ॥७॥
दशशतरश्मिसूतभाक्सहजाकृतिधृ -
च्छ्रु तिततिनैजवाहनधृतस्वमनोज्ञतनुम् ।
विनतसमस्तलोकदुरितोद्धरणैककृति -
प्रियनिजपादनीरजनुषं कलये नृहरिम् ॥८॥
नयनपदाम्बुजातजणमुक्कपिलादिनय -
प्रचयदनैजदिव्यचरणाम्बुजनु:करुणम् ।
करजनिदारितक्षितिधराधिककर्कशता -
लसितहिरण्यतल्पविपुलोरसमाकलये ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP