संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
पाण्डुरङ्गस्तुति:

पाण्डुरङ्गस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सरागजनदुर्लभं विरतिपूर्णाचित्तार्चितं
सुरावलिनमस्कृतं ज्वरमुखामयोन्मूलकम् ।
गिरा च रमया जिताम्रमहीशजीवत्वदं
कृपापरवशाशयं मनसि पाण्डुरङ्गं भजे ॥१॥
गिरीन्द्रतनयाग्रजं पदविनम्रपापापहं
करीन्द्रमुखदायकं जपमुखाशुसन्तोषितम् ।
शरीररुचिनिर्जितामृतधरं शुकादीडितं
सरीसृपधवासनं मनसि पाण्डुरङ्गं भजे ॥२॥
श्रितेप्सितततिप्रदं करधृतादिचक्रादिकं
प्रकाशितपरार्थकं निखिललोकपूगाधिपम् ।
नृपत्वमुखदायकं विधिहरेन्द्रमुख्यार्चितं
जराकुमृतिरुग्घरं मनसि पाण्डुरङ्गं भजे ॥३॥
भयघ्नवरदाञ्चितं विकृतिहीनचित्तार्चितं
शमादिगुणदायकं निहतदुष्टदैत्यव्रजम् ।
परिश्रमहरानतिं यमभयाधिविघ्वंसकं
नमद्वृजिनमर्षकं मनसि पाण्डुरङ्गं भजे ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP