संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिसिद्धिवल्लकदेवसेनिकास्तव:

श्रीऋद्धिसिद्धिवल्लकदेवसेनिकास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तिमत्सुरद्रुमान् भीतिभञ्जकस्मृती -
र्नीलनागकुन्तला नोरभूकरद्वया: ।
शारदाम्बुदांशुका: शातकुम्भजित्प्रभा:
ऋद्धिसिद्धिवल्लिकादेवसेनिका भजे ॥१॥
काम्यवस्तुजालदा धर्म्यवृत्तिमोदिता
नम्यपादपङ्कजा रम्यसद्गुणाञ्चिता: ।
कृत्तमृत्युसाध्वसा: कृष्णवेणिका: शुभा:
ऋद्धिसिद्धिवल्लिकादेवसेनिका भजे ॥२॥
मेनकादिवन्दिता: शौनकादिसंस्तुता:
स्वर्णवर्णभास्वरा भव्यदानतत्परा: ।
संसृताब्धिपारदा: पारदाभविग्रहा:
ऋद्धिसिद्धिवल्लिकादेवसेनिका भजे ॥३॥
आखुकेकिवाहना दीननम्रपापका:
पाणिशोभिवीणिका: पीनकर्कशस्तनो: ।
काणतादिकृन्तनीरेणजिष्णुलोचनी:
ऋद्धिसिद्धिवल्लिकादेवसेनिका भजे ॥४॥
अष्टकं पठन्सदाsभीष्टसङ्घसाधकं
कष्टनाशतत्परं शिष्ठपूजितो जवात् ।
इष्टदेवतावलीतुष्टमत्यनुग्रहात्
साष्टभागयोगभागष्टसिद्धिभाग् भवेत् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP