संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोपालस्तव:

श्रीगोपालस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मनोविजयदौ जितेन्द्रियमनोव्रजाप्याङ्घ्रिकं
सुरव्रजनुतौ जनुर्मुतिजरारुगादिच्छिदम् ।
धनाधिपसुरार्यजिदुधनवचोवितारिस्मृतिं
समस्तजगतीगुरुं हृदि भजामि गोपालकम् ॥१॥
उमादिंकलितं नमज्जनसमस्तपापापहं
गजप्रभृतिदं परापररहस्यबोधप्रदम् ।
मनोज्ञवपुषं महामुनिततीडितस्वाङ्घ्रिकं
फणीन्द्रवितुतं सदां हृदि भजामि गोपालकम् ॥२॥
अघव्रजसहं भजत्प्रमदवार्धिनक्षत्रपं
सुतीक्ष्णमतिदं महीसुतलमुख्यविश्वावनम् ।
ज्वरादिहरणं पदश्रितसमस्तदुर्धीहरं
नृअप्त्वदपदस्मृतिं हृदि भजामि गोपालकम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP