संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सीतादेवीस्तुति: ॥

श्री सीतादेवीस्तुति: ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


क्षोणीगर्भोपलब्धस्वरुचिरवपुषं ध्यातां यमिवरै:
शक्रप्रह्लादमुरव्यामरदितिजनुतां दुर्मुत्युशमनीम् ।
काकुत्स्थोत्तंसचेतोवनजनिदिनपं हस्तिप्रमुखदां
कारुण्याम्भोधिवेलायितनिजहृदयां सीतां हृदिभजे ( दधे ) ॥१॥
अथवा :-        [ दुर्मृतित्रासहन्त्रीम् ]
क्षोणीगर्भोपलब्धस्वरुचिरवपुषं योगिभिर्ध्यायमानां
शक्रप्रह्लादमुख्यामरदितिजनुतां दुर्मृत्युमुख्यापहाम् ।
काकुत्स्थोत्तंसचेतोवनजनिदिनपं भूपसम्पत्प्रदात्रीं
कारुण्याम्भोधिवेलायितनिजहृदयां मैथिलीं भावये sहम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP