संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णवासुदेवसङ्कर्षणस्मरारुधस्तव:

श्रीकृष्णवासुदेवसङ्कर्षणस्मरारुधस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादपद्मभक्तिकृल्लोकनिर्जराङ्घ्रिपान्
संसृताम्बुराशिसंमग्नदीनतारकान् ।
भृङ्गभोगिनीरधृद्वर्णशीर्षजान् भजे
कृष्णवासुदेवसङ्कर्षणस्मरारुधान् ॥१॥
शातकुम्भदीधितिभ्राजमानवाससो
हस्तनिर्जिताखिलाम्भोजडम्बरव्रजान् ।
नम्रसर्ववाञ्छितस्पशंकस्मृतीन् भजे
कृष्णवासुदेवसङ्कर्षणस्मरारुधान् ॥२॥
भक्तलोककाङ्क्षिताशेषकाम्यदायकान्
इन्द्रमुख्यनाकसच्छीर्षनम्यपादुकान् ।
भावयामि सद्गुणव्रातरम्यमानसान्
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥३॥
भक्तिमत्कृतान्तभीमुख्यकृन्तनव्रतान्
मानहीनतोल्लसन्नैजधीकृपाम्बुधीन् ।
कृत्स्नलोकपालनोद्युक्तचेतसो भजे
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥४॥
मेनकादिसेवितस्वीयपासपङ्कजान्
शौनकादिमौनिसम्पूजितात्मपादुकान् ।
स्वर्ण मुख्यभोगदान् मोक्षमूर्तिकान् भजे
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥५॥
नजपादवारिभूसंश्रिताखिलप्रदान्
संसृताख्यवारिराट्पारदायिपादुकान् ।
नीरदातृवायुभुग्भृङ्गकुन्तलान् भजे
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥६॥
पादनभ्रपापभूरुड्दवानलस्मृतीन्
स्रा [ शा ] तकुम्भदीष्ठिमत्त्वपक्षपक्षिपार्थितान् ।
दीनसंसृतव्रजाभीष्टापूरकान् भजे
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥७॥
अत्रिमौनिनेत्रभूहासिहासभाड्मुखान्
गौतमादिनामत: सर्वशास्त्रचालकान् ।
स्यन्दनाङ्गमुख्यधृत्पाणिपङ्कजान् भजे
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP