संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयज्ञसूकरस्तोत्रम्

श्रीयज्ञसूकरस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रणरङ्गधीरकनकाक्ष - शमनकरयज्ञसूकरम् ।
चित्तसरसिभवे कलये वरदाभयाढ्यनिजपाणिपङ्कजम् ॥१॥
शरणागतार्त्तिहृतिरम्य - हृदयकमलं वराहकम् ।
नौमि सुरततिनम्यपदं प्रसभोद्धृताम्बुधिनिमग्नभूतनुम् ॥२॥
भवसिन्धुपारदनिजाङ्घ्रि - कमलजनुषं वराहकम् ।
संहृतदितितनुप्रभवं कलये नतार्थितसमस्तवस्तुदम् ॥३॥
नतिकृत्कृताघनिकुरम्ब - वनदवशुचिं वराहकम् ।
कम्पितभुवनघर्घरितं सततं भजामि विनताजवाहनम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP