संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिसिद्धिस्तव:

श्रीऋद्धिसिद्धिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तालीनां कल्पवृक्षौ कृतभवशमने भृङ्गधिक्कारिकेशे
पद्मन्यक्कृन्नैजभक्तेप्सितवरदकरे शारदाम्भोदवस्त्रे ।
विघ्नव्राताधीशकाम्ये सुरनिकरनुते रम्यधोस्वान्तकाये
वन्देsहं श्रीऋद्धिसिद्धिप्रसृमरकरुणावारिराश्याशयाढ्ये ॥१॥
मेनारम्भाद्यपसरोभि: शुकमुखमुनिभि: कृत्तिवासोsब्जयोनि -
श्रोकान्ताद्यैश्चर्चिताङ्घ्री निहतभवभये स्वर्णसंस्पर्धिवर्णे ।
पादानभ्राभीष्टदात्र्यौ जलधरचिकुरे पारदे द्राग्भवाब्धे -
र्वन्देsहं श्रीऋद्धिसिद्धिप्रसृमरकरुणावारिराश्याशयाढ्ये ॥२॥
पीनोत्तुङ्गोरोजयुग्मे पदनतविनते कृत्तभक्ताखिलाधे
एणाङ्कोत्तंसोत्तमाङ्गे गणपतिदयिते वल्लकीपाणिगीते ।
इष्टस्प्रष्ट्र्यौ नष्टहन्त्र्यौ चरणनतिक्रुतामृद्धिसिद्धिं ददाने
वन्देsहं श्रीऋद्धिसिद्धिप्रसृमरकरुणावारिराश्याशयाढ्ये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP