संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिशक्ति -- त्रिमूर्तिस्तव:

श्रीत्रिशक्ति -- त्रिमूर्तिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तव्रातेष्टजालस्पृशिविधिनिपुणस्वर्गधात्रीप्रसूता
भूयो जन्मक्षयाख्यप्रसृमरभयदाम्भोधिपोताङ्घ्रिधूल्य: ।
भूयासुर्भूरिभूत्यै भ्रमरभुजगवार्वाहिनीकाशकेशा
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥१॥
अब्जाहङ्कारहुङ्कृन्निजकरकलिताशेषदाभीतिमुद्रा
वृष्टिक्षीणाम्बुवाहच्छविवसनयुगीवेष्टितस्वीयकाया: ।
भूयासुर्भूरिभूत्यै निजवरनिकरश्राणनासक्तचित्ता
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥२॥
पादाम्भोजप्रणम्रत्रिभुवनजनताकाम्यदानप्रवीणा:
पौलोमीकान्तहव्यादमुखदिविवसन्नम्यपादाम्बुजाता: ।
वाग्देवीपद्मयोनी निरुपमकरुणारम्यनैजप्रवृत्ता
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥३॥
कृत्सनब्रद्धाण्डभाण्डोदरगतनिखिलप्राणिनां प्राणभूता:
कृत्ताशेषाङ्घ्रिपद्मप्रणतजनविपत्कारिकार्त्तान्तकृत्या: ।
वाग्देवीपद्मयोनी कृतनिजकृतितादायकस्वाङ्घ्रिचिन्ता
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥४॥
मेनारम्भाघृताचीमुखसुरललनासङ्घसङ्घृष्टपादा
दीनानन्यावकाङ्घ्रिप्रणतजनकृपावारिराशिस्वचित्ता: ।
वाग्देवीपद्मयोनी हिमहिमकनकाम्भोदपद्माब्जवर्णा
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥५॥
स्वीयाङ्घ्रयम्भोजचिन्तालवनिरतमनोsभीष्टदा: संसृताख्ये
पारावारेनिमज्जन्निजनतवितते: पारसंस्पृर्शिपादा: ।
वाग्देवीपद्मयानी सलिलधरमरुद्भोजिभृंगाभकेशा
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥६॥
श्रद्धाभक्त्यादिभास्वन्मतियुतविनताघावलीदग्धृदीक्षा
लोकालीसृष्टिरक्षालयकृतिपटुता: शक्तिशक्तस्वरूपा: ।
वाग्देवीपद्मयोनी सितदृशिविनताघावलीदग्धृवीक्षा
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥७॥
वीणाधृन्मौनिचित्तप्रभवदहनभूभ्राजितोत्सङ्गदेशा:
काणादाक्षस्वकाङ्घ्रिप्रभृतिनयगणज्ञानदातृप्रसादा: ।
वाग्देवीपद्मयोनी फणिधरणिधवागोचरस्वापदाना
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥८॥
अष्टैश्वर्याष्टसिद्धिप्रमुखबहुविधस्वीयपादाब्जनम्रा -
भीष्टालिस्पर्शकष्टव्रजशमनचणस्वाङ्घ्रिवार्भूपरागा: ।
वागदेवीपद्मयोनी रुचिरगुणगणह्लादिताशेषभक्ता ( लोका: )
वाग्देवीपद्मयोनी जलधिजनिहरी पार्वतीचन्द्रमौली ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP