संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतिथ्यधिपस्तुति:

श्रीतिथ्यधिपस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमरद्रून् करजितपद्माञ्छ्राणितकाम्यान्
कृत्स्नजगत्यधिकारधरान्
भवभयशमनाञ्छरदभ्रटॉंस्त्रिभुवननम्यान्
कृच्छ्रगतस्वानतपालान् ।
भुजगभकेशान् वरततिदातॄन् गुणमतिरम्यान्
कृपणकृपाम्भोनिधिहृदयान्
वन्दे रविमुखशिखिपर्यन्तग्रहधनदादिम -
कमलभवावधितिथ्यधिपान् ॥१॥
सनकादीड्याञ्जनकादिनुतान्नीरदचिकुरान्
वरदपदाब्जान्
मानवपूज्यान् विनताघहरान् सतताभीति -
प्रदपाणीन् ।
पादाम्बुरुहद्वयशोणान् घनकलिसागरपारद -
संस्मृतिविनतलवान्
वन्दे रविमुखशिखिपर्यन्तग्रहधनादि ( नदादि ) म -
कमलभवावधितिथ्यधिपान् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP