संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
अथ श्रीवेङ्कटेशस्तवः

अथ श्रीवेङ्कटेशस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


ब्रह्माण्डालिसृष्टिरक्षोपसंहृत्यादिवीयाशेषकार्यप्रवीणम् ।
ब्रह्मोमेशानङ्गमुख्यार्चिताङ्घ्रयम्भोजद्वन्द्वं वेङ्कटेशं प्रणौमि ॥१॥
हस्त्यश्वादिश्रीसमस्तावनीशश्रेष्ठत्वस्पृक्स्वप्रणामद्युपायम् ।
अम्भोराशिप्रोद्भवाहृत्सरोभूधस्त्राधीशं वेङ्कटेशं प्रणौमि ॥२॥
विद्याव्राताधीश्वरीकारितस्वपादाम्भोजोद्भूतधूलीप्रणम्रम् ।
स्वीयश्यालालङ्कृतस्वीयशीर्षश्यालीभूतं वेङ्कटेशं प्रणौमि ॥३॥
आत्मोद्भूतप्रोद्भवस्वीयजग्धिव्रातक्षौणीपालभोगस्वतल्पम् ।
पादाम्भोजानम्रसर्वेप्सितालीस्पर्शप्रीतं वेङ्कटेशं प्रणौमि ॥४॥
गीर्वाणालीमस्तकोद्भास्यनर्घकोटीरालीरत्ननीराजिताङ्घ्रिम् ।
नम्रालीनां तूर्णसंस्पृष्टसर्वस्पर्द्धिव्रातं वेङ्कटेशं प्रपद्ये ॥५॥
त्रैलोक्यस्थाशेषभूतिस्वरूपश्रीलक्ष्मीसंश्लिष्टदिव्यस्वकायम् ।
तद्धस्ताब्जस्पर्शितस्वानतेष्टं द्रव्यव्रातं वेङ्कटेशं प्रपद्ये ॥६॥
विघ्नध्वान्तादित्यनैजाङ्घ्रिधूलिंक्रौञ्चाद्रिच्छन्मातुलस्वीयरूपम् ।
अब्जोद्भूताब्जारिधृत्पूज्यमानस्वाङ्घ्रिद्वन्द्वं वेङ्कटेशं प्रपद्ये ॥७॥
निर्व्याजादिस्वीयभक्तानुकम्पाप्रेमोद्रेकानुग्रहोत्पत्तिधात्रीम् ।
श्रीवाग्देवीनैजकान्तानुजातापौलोमोड्यं वेङ्कटेशं प्रपद्ये ॥८॥
फालस्थाक्षोत्पत्तिभूनैजफालजन्माधारस्वीयनाभ्युत्थपद्मम् ।
लावण्याम्भोराशिवेलानिजाङ्गमुह्यत्पद्मं वेङ्कटेशं प्रपद्ये ॥९॥
एणैणाङ्कोत्तप्तकायाभिइमानोच्छेदिप्रेयस्यक्षियुग्मस्वनेत्रम् ।
अङ्गच्छायालेशनिर्भर्त्सिताभ्राहाङ्कारालिं वेङ्कटेशं प्रपद्ये ॥१०॥
बिम्बन्यक्कृद्वल्लभास्वाधरोष्ठपीयूषांशुस्वीयकान्तीयजिह्वम् ।
पद्युग्मार्चालेशसम्प्राप्यसर्वभद्रव्रातं वेङ्कटेशं प्रपद्ये ॥११॥
निर्व्याजाङ्घ्रिप्राणताशेषदीनकाख्याब्धिस्वीयचेतोsम्बुजातम् ।
भक्तालीष्टव्रातसंस्पर्शनाङ्घ्रिदीक्षाबद्धं वेङ्कटेशं प्रपद्ये ॥१२॥
रागद्वेषोन्मुक्तनैजान्तरङ्गयोगिव्रातप्राप्यपादारविन्दम् ।
नम्रानन्दोद्रेकपीयूषसिन्धो राकाचन्द्रंवेङ्कटेशं प्रपद्ये ॥१३॥
ॐ कारार्माणन्त्रवर्णा: समस्ता यन्नानाख्याकारसम्बोधनार्था: ।
ॐकारादिध्यानसक्तान्तरङ्गप्रीतात्मानं वेङ्कटेशं प्रपद्ये ॥१४॥
आन्तर्मुख्योद्रेकजाशेषबाह्यवस्तूपेक्षस्वान्तवृत्त्याशुलभ्यम् ।
काणादाक्षस्वाङ्घ्रिमुख्योक्तसर्वशास्त्रालीदं वेङ्कटेशं प्रपद्ये ॥१५॥
अङ्गगोद्भूतानन्तकोsयब्जजाण्डवर्तिव्राताहङ्कतिच्छेददक्षम् ।
भक्तव्राताशेषसन्तापनाशाभीष्टालीदं वेङ्कटेशं प्रपद्ये ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP