संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमोहिनीशिवस्तोत्रम्

श्रीमोहिनीशिवस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


देवार्चितौ श्रितविजीवावसुदौ विजितजीवनिमेषजनता -
राड्वाक्यवैभवचयावासप्राप्यविनतीवामतिग्मनयनौ ।
वैराग्यलभ्यचरणौ रागरोषशमनौ रात्रीपाभवदनौग्रजनुषौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१॥
जारठ्यदुर्मृत्यरण्यधोरामयादिहरणीशद्यतीयकरुणौ
मारप्रसूरमणमारासुदाप्रमदवाराशिपूर्णशशिनौ ।
स्तम्भीकृताभिमतिकुम्भीन्द्रकुम्भकुचकुम्भित्वचारुगिरिशौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥२॥
वारीशवर्ष्मजनिगौरीप्रमोदततिकारिस्वकीयचरितौ
हस्त्यादिदायकपुलस्त्यावयोद्भवहहस्त्यादितातवपुषौ ।
पापापनोदककृपापाङ्गवातकृततापावलीप्रशमनौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥३॥
योगीन्द्रपूज्यपदभोगीन्द्रभोगिशयभोगीन्द्रभूषितगलौ
धूर्तालिकारितशुकार्त्तादिजालहरमूर्त्तानुकम्पितदृशौ ।
वार्तावियोगजनिकार्त्तस्वरीविहितकार्तस्वराब्धिजरुचौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥४॥
ऊरीकृतनतसुरारीशसर्वनयपारीणतादिविभवौ
शारीरभाजितदशोभिशताड्यतनुहारिकृताहिकुलपौ ।
कीरादिपूजितपदारादनन्तभवकाराविमोचितनतौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥५॥
सत्त्वाद्यतीतनिजतत्त्वोपदेशरतसत्त्वावलम्बिविनतौ
ॐ कारलभ्यपदकोकारिशोज्जनिशकोकारिराजिशिरसौ ।
नैजाक्षराकृतिपराजादिदेववरलाजादिकीर्णचरणौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥६॥
राजाधिराजपदमाजादिविष्णुमतिजाजादिबोधदनती
कामप्रसूरमणकामंप्रणम्रजनकामप्रपूर्त्तिनिरतौ ।
शिष्टार्चितौ प्रणमदिष्टालिदौ निखिलदुष्टासुहापनपटू
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥७॥
मोक्षप्रदप्रणतकषाप्रविष्टजनरक्षातिदुष्टजनता -
शिक्षापटू सपदि मोक्षार्थिबन्धहरिदक्षस्वपादकमलौ ।
काङ्क्षाधिकं त्वरितमक्षालिनिग्रहदीक्षमनोज्ञचरणौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥८॥
चक्रादिहस्तचक्रादिशक्तिमुखकर्मादिरूपधर -
तक्राढिमोषकवक्रोत्तमाङ्गरुहशक्रादिपूज्यपद ।
नक्रार्दितपधर्मावलीसुलभभर्मादिदायिनमन -
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥९॥
धर्मार्थकाममुखशर्मप्रदानपटुनर्मप्रबोधनपटू
धर्मादियुग्मजयकर्मालिरहितवर्मायितस्वचरणौ
ध्वस्ताखिलार्त्तिततिशस्ताखिलेप्सितदxस्तद्वययुता [ तौ ]
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१०॥
सद्मायितस्फुटितपद्मस्वकीयकरपद्मादतारिरथपत्वमा
पद्मास्वनाभिभवपद्माशयाब्जरविपद्माभिधानरुचिरा ।
पद्मार्चिताविभवसद्मानताजननिसद्मस्त्वदीयकरुणां
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥११॥
आत्मप्रबोधपरवर्मप्रदायपटुगरुत्मत्प्रमुख्यविनुता [ तौ ]
भूपालतादनिखिलापायहन्तृनतपापापहारिचरणौ ।
क्षोणीपरास्तगिरिवेणीविधूतभुजगौणीबिजिष्णुचिकुरा [ रौ ]
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१२॥
दुर्गार्तिसन्ततिहसख्यादृताविजयाख्यायुतस्यतत्त्वप्रदा
दुर्गाहृतार्घतनुभर्गाप्रमुख्यनिखिलस्वर्गाधिकावासियुत - ।
गर्गादिमौनिवरवर्गार्चितस्वचरणासुरमुख्यावलिनुतपदा
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१३॥
स्वाख्यास्मृतिप्रवहदाख्यादिहीनपरमाख्यात्मतत्त्वदपदा
व्याधिव्रजाखिलहृदाधिप्रमुख्यभववाधिस्वपादनमना ।
विख्यातवैभवपदापदाख्यालवाज्ज्वरितमुख्याभयालिहरणा
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१४॥
भीतिप्रदायकमहेतिव्रजघ्नापदिनीतिप्रxxनधिषणौ
सत्यादिहीनमतिहृत्यादिपापरतदैत्यालिमर्दनचणौ ।
रामामनोज्ञनुकामादिदोषहरनामाक्षरावलिजपौ
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१५॥
चित्तप्रसादमुखवित्तप्रदानकृतिदत्तस्वचित्तकमला
पुष्पालिपूज्यपदपुष्पायुधार्यजितगीष्पस्ववाक्पदनता ।
मल्लीमुखाढ्यकचवल्लीविजिष्णुतनुसल्लेनधीत्वमुखदा
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१६॥
इन्द्रार्चिताङ्घ्रियुगमन्द्रस्ववृतिशुभकेन्द्रस्वकीयचरणा
सान्द्राशयासततचन्द्रावतंसविनुततऩ्द्राविहीनधिषणा ।
श्रान्तप्रणम्रजनशान्तान्तरङ्गयुतदान्ताक्षतास्पृशिपटू
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१७॥
बाधाविवर्जितसमाधानयुक्तमनआधानचुञ्चुचरणा
क्षान्ताखिलाघचयशान्तासहप्रभवकान्तामणेsव सततम् ।
कान्तारवासिकात्मात्मवृत्तविहितान्तादिभीतिशमना
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१८॥
स्तोत्रश्रुते: सुदृढगात्राढ्यता भुवनयात्राप्रसिद्धिकमला
पात्रत्वगीर्निकरमात्राश्रयत्वयुतपवित्राङ्घ्रितामयते ।
सुत्रामपूजितविचित्रात्मवैभवचरित्रादिदिव्यवरणा
श्रीमोहिनीपशुपती मोहपाशमुखतो मोक्षदौ हृदि भजे ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP