संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभद्रकालीस्तोत्रम्

श्रीभद्रकालीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तेष्टलीवितरणविधिह्रेपितस्वर्महीजा
भग्नानम्रव्रजहृदयगाशेषसंसारदु:खा ।
भोगीशानभ्रमरजलधृद्दर्पहुङ्कारवेणी
भूयाद् भूत्यै सकलशुभदा सन्ततं भद्रकाली ॥१॥
अब्जन्यक्कृत्करवरलसच्छ्राणिताभीतिमुद्रा
वृष्टिक्षीणाब्धरनिभपटावेष्टितस्वीयगात्रा ।
नम्रालीनां वरवितरणासक्तनैजान्तरङ्गां
भूयाद् भूत्यै सकलशुभदा सन्ततं भद्रकाली ॥२॥
विश्वामित्रस्वसृतनुजनन्काम्यदिव्याङ्गयुक्ता
पद्मोद्भूतप्रभृतिदिविषन्नम्यपादारविन्दा ।
कारुण्याब्धीविहितनिजहृन्नभ्यमाञ्जुल्यभूषा
भूयाद् भूत्यै सकलशुभदा सन्ततं भद्रकाली ॥३॥
कृत्ताङ्घ्र्यम्भ:प्रभवविनतत्रासिकातन्तिभीति:
कृच्छ्रप्राप्तप्रणतविपदां कृन्तने सत्कृपाण: ।
कृष्णोत्पत्तिप्रकरणलसत्कंसधिक्कारिलीला
भूयाद् भूत्यै सकलशुभदा सन्ततं भद्रकाली ॥४॥
मेनादेवीहिमधरणिधृद्वर्ष्मसञ्जातमूर्ति:
मेनारम्भाद्यमरललनारत्नविस्मापकाङ्गी ।
नानाकारा विनतविनतासूनुवाह्यानुजाता
भूयाद् भूत्यै सकलशुभदा सन्ततं भद्रकाली ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP