संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरघूत्तमस्तोत्रम्

श्रीरघूत्तमस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजपदवनोद्भूतद्वन्द्वप्रणम्रजनावली -
हृदयकलिताशेषाभीष्टव्रजप्रदकल्पकम् ।
अगणितमहाकष्टाग्राहव्रजाढ्यभवाम्बुधि -
प्रपतितनमद्व्रातोत्तारं रघूत्तममाश्रये ॥१॥
नलिननिखिलाहङ्कारच्छिन्निजद्युतिभासुर -
स्वकरविधृतज्ञानाभीष्टप्रदायकमुद्रिकम् ।
गगनजनिभुक्कीलालस्पृड्मधुव्रतकज्जल -
प्रमुखसकलन्यवकृत्केशं रघूत्तममाश्रये ॥२॥
सदनगृहिणीपुत्रस्वर्णस्वतत्त्वविबोधन -
प्रभूतिवरद्स्वीयाङ्घ्र्य्म्भ:प्रजातरज:कणम् ।
निजधृतपटोद्धूताशेषाभिमानशरज्जल -
प्रदजलधिभूगीर्वाणेभं रघूत्तममाश्रये ॥३॥
धरणिधरणीजामात्रम्भ:प्रजातसमुद्भव -
स्वरधिपमुखैर्नम्यस्वपादपयोजनिम् ।
जनकनरराट्सौभाग्याप्तक्षमातनुसम्भवा -
कृतिधरमहालक्ष्मीकाम्यं रघूत्तममाश्रये ॥४॥
रजतगिरिराड्वल्मीकोत्थाञ्जनातनुसम्भव -
स्वतनुतुलसीदासाद्युक्तापदानकणाङ्घ्रिकम् ।
चरणशरणाप्राप्तप्राणिश्रितेप्सितसंस्पृशि -
व्रतमुखगुणोत्तंसै रम्यं रघूत्तममाश्रये ॥५॥
अमितकरुणापीयूषाम्भोनिधिस्वहृदम्बुज -
प्रभवलहरीभ्राजल्लीलातुषारकणैभृंशम् ।
सपदि विहितस्वाङ्घ्र्यम्भोजप्रणम्रकृतान्तभी -
प्रमुखनिखिलक्लेशध्वंस रघूत्तममाश्रये ॥६॥
परमपुरुषश्रेष्ठाकारानुयोक्तसतीं प्रति
प्रमुदितहृदा श्यामग्रीवप्रकीर्तिववैभवम् ।
अनिशचरणाम्भोजस्तोत्रप्रसक्तमरुत्प्रभू -
दशमुखसहोद्भूतर्क्षेशं रघूत्तममाश्रये ॥७॥
स्वचरनजलोद्भूतद्वन्द्वप्रणामरताशय -
व्रजकृतमहापापव्रातप्रमार्जनतत्परम् ।
विनतविनतावर्ष्मोद्भूतप्रहापितशक्रजित् -
प्रहितभुजगाकारास्त्रालिं रघूत्तममाश्रये ॥८॥
निजकरलसत्कोदण्डेषुप्रमुख्यमहायुध -
व्रजकृतरिपुव्रातप्राणप्रयाणमहोत्सवम् ।
श्रुतिततिशिर:प्रोक्तज्ञानप्रदानसमुद्धृता -
निलसुतमुखप्राणम्रालिं रघूत्तममाश्रये ॥९॥
अतुलशिचिताभक्तिश्रद्धाविशिष्टहृदम्बुभू -
भरितकलितस्वाङ्घ्र्यम्भोभूपवित्रतपादुकम् ।
विजितकमलोद्भूतस्वाक्षुल्लसत्करुणासुधा -
प्रशमितनतक्लेशव्रातं रघूत्तममाश्रये ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP