संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
तिरुपतिस्तोत्रम् ॥

अथ श्रीवेंकटेशी - तिरुपतिस्तोत्रम् ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


चरणसलिलजन्मद्वन्द्वयुग्मार्चनादि -
प्रवणहृदयकाङ्क्षापूर्त्तिकृत्कल्पवल्लीम् ।
अनिशजनिमूतिस्वाकारसंसारसिन्धु -
प्रपतितजननौकां वेङ्कटेशीं भजेsहम् ॥१॥
निजनमदखिलेष्टश्राणनाभीतिदान -
स्वकृतियुगचिन्हभ्राजदम्भोजपाणिम् ।
सलिलधरषडङ्घ्रिव्योमजाताशिरात्रि -
च्छविलसितशिरोजां वेङ्कटेशीं भजेsहम् ॥२॥
दिनकरकरदीप्तस्वर्णंबर्णस्ववासो -
वृतकनकमयालङ्कारभाग्मर्मगात्रीम् ।
निजपदनतसङ्घप्रार्थिताशेषवस्तु -
वितरणनियमाढ्यां वेङ्कटेशीं भजेsहम् ॥३॥
भुवननिकररक्षाभारभर्तृप्रभाव -
परमपुरुषकाम्यस्वीयसर्बाङ्गरम्याम् ।
वचनततिसवित्रीजानिगौरीशशक्र -
प्रमुखदिविजनभ्यां वेङ्कटेशीं भजेsहम् ॥४॥
चरणशरणगालीपालनस्वीयदीक्षा -
प्रभृतिनियमबद्धस्वीयकृत्यालिरम्याम् ।
जनकतनुसमुत्थां रुक्मिणीरूपधर्त्रीं -
धृतनिजनवरूपां वेङ्कटेशीं भजेsहम् ॥५॥
सकरुणनिजवीक्षालेशकृत्तानताली -
यमभयमुखसर्वक्लेशपारम्परीं द्राक् ।
पदनतजनरक्षाजागरूकस्वचिता -
कृतिपुरुकरुणाब्धिं वैङ्कटेशीं प्रपद्ये ॥‍६॥
कमलभवनकान्तामेनकावर्ष्मजाता -
त्रिदशनृपतिपत्नीमेनकाद्यर्चिताङ्घ्रिम् ।
त्रिभुवनसृजिकर्त्रुत्सङ्गभूव्यासपुत्र -
प्रकथितमहिमानं वैङ्कटेशीं प्रपद्ये ॥७॥
निजपदवनजन्मासक्तिभागीप्सितार्थ -
द्रुतवितरणमात्रप्रीतनैजान्तरङ्गम् ।
भ्रमरभुजगवारिश्राणकाशेषदर्प -
हृतिचरणनिजवेणीं वेङ्कटेशीं भजेsहम् ॥८॥
तटपरिमितिहीनागाधसंसारपाथो -
निधितटदपदाम्भोजातयुग्मप्रसादाम् ।
अगणितजनिजालव्रातसम्पादितांहो -
निकरवनदवाग्निं वेङ्कटेशीं भजेsहम् ॥९॥
कठिनघननिजोरोजातपैवर्यतौङ्ग्या -
पहृतधरणिधर्तृव्रातसर्वाभिमानाम् ।
कमलयुगलशङ्खस्यन्दनाङ्गादिराज -
न्रिजकरकमलालिं वेङ्कटेशीं भजेsहम् ॥१०॥
अधरविजितबिम्बां स्वास्यधूतामृतांशुं
नयनजितकुरङ्गीं दन्तनिर्धूतकुन्दाम् ।
नयनपदकणादव्यासजैमिन्यहीश -
प्रमुखविनुतपादां वेङ्कटेशीं भजेsहम् ॥११॥
करुणनिजकटाक्षाकारवाणालिरीण -
प्रणतविततिकष्टाकारशत्रुव्रजासुम् ।
नतजननिखिलेष्टस्पष्टृपत्स्तोत्रचिन्ता -
प्रमुखसुलभकृत्यां वेङ्कटेशीं भजेsहम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP