संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री - अश्वत्थनारायण - स्तोत्रम्

स्थिरवासरे - श्री - अश्वत्थनारायण - स्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्री - विघ्नाधीट् स्कन्दमात्राग्रजातं दु:खव्रातक्लिष्ट कारुण्यवार्धिम् ।
विद्यापूगोत्पत्तिधात्रीस्वबुद्धिं विष्णुं वन्देsश्वत्थनारायणाख्यम् ॥१॥
ईहाशून्यप्राप्यनैजाङ्घ्रिपद्मं हस्त्यश्वादिश्री - प्रदानप्रवीणम् ।
ऋद्धिव्रातद्राग्वितारि - प्रसादं विष्णुं वन्देsश्वत्थनारायणाख्यम् ॥२॥
स्वीयाङ्घ्रयर्चाजातसौलभ्यसौरव्यं भक्तिश्रेद्धाप्रेमवात्सल्यसिन्धुम् ।
तद्रक्षार्थं सन्ततॅं बद्धदोक्षं विष्णुं वन्देsश्वत्थनारायणाख्यम् ॥३॥
औदासीन्यप्रौढधीजन्मधात्री - मोङ्कारार्थस्वीयतत्त्वस्वरूपम् ।
ॐ कारार्थध्यानसंसक्ततुष्टं विष्णुं वन्देsश्वत्थनारायणाख्यम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP